SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । द्रौपद्या: हर्षः ॥ ] दृष्ट्वा कृष्णां तथाभूतां चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः पाणिभ्यां क्रीडया दृशौ ॥ ६१४ ॥ भयेन वेपमानाङ्गी कृष्णाऽथ गिरमादधे । रात्रिंचर ! दुराचार ! रे ! पाप ! परतो भव ॥६१५॥ आर्यपुत्रस्य भीमस्य बेलाद्बधविधानतः । अद्रष्टव्यमुखोऽसीति मया नेत्रे निमीलिते |॥६१६॥ मम प्रियवधे हस्तौ यौ तव व्यापृतौ पुरा । उग्रदण्डोचितौ दुष्ट ! तावेतौ दूरतः कुरु ||६१७|| हंतैवाहं पुरा हन्त ! जीवितेशवधात् त्वया । हे ! (रे) दुरात्मन्निदानीं तु कुरुषे मृतमारणम् ॥६१८॥ कान्तमन्वेतुकामाऽहमारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप ! मा मा मां मलिनीकुरु ॥६१९॥ नाद्याप्यसौ भयं शत्रोर्मुञ्चतीति विचिन्तयन् । अपसार्य निजौ पाणी भीमस्तामिदमभ्यधात् ॥६२०॥ प्रिये ! द्रौपदि मा भैषीर्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो रक्षोघाती तु ते प्रियः ॥ ६२१॥ पङ्कजोत्फुल्लनयना नयनाभ्यामुदैक्षत । सा प्रेयांसमुदाराङ्गं नोत्तमाङ्गं तु तत्पुरः ॥६२२॥ दिष्ट्या मे जीवितव्येशः कुशलीति मुदं पराम् । कि (नु) मायाविनो माया राक्षसस्येति सम्भ्रमम् ॥६२३॥ क्व नु तेनोत्तमाङ्गेन प्रयातमिति विस्मयम् । मया रक्षोभयात्प्रोक्तमसम्बद्धमिति त्रपाम् ॥६२४|| इत्थं वहन्ती सङ्कीर्णान्भावान् प्रियतमेन सा । तथाऽऽश्लेषि यथा तन्वोर्भेदवादो न्यवर्तत ॥६२५॥ त्रिभिर्विशेषकम् । स्तनोपपीडमाश्लिष्टा प्रेयसा सा रसान् परान् । मुक्त्वा जितसुधासेकमेकमानन्दमन्वभूत् ॥६२६॥ १. च्छलाद्० प्रतौ । [ ३३१ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy