SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] भीमः स नास्ति ८/४१६ भीष्मः पाण्डुयुत भीमकृतिरपि ३ / ४१६ | भीष्मग्रीष्मरवेः भीमकौरव्ययोस्तत्र १३/८९५ भीष्मदुर्योधन भीमभारभराक्रान्ता ७/५४५ भीष्मद्रोणादयो ६/८४१ भीष्मे च धृतराष्ट्रे भीष्मे च धृतराष्ट्रे भीष्मेण सत्य भीष्मो विचित्र भीमभूमीभुजा भीमवक्षः ७/५३८ भीमसहायाक ८/१९ भीमसेनो गदा ९/१६६ भीमस्तुतीरिव १०/२७६ भुक्तं मुष्टं भीमस्य ७ / ५३७ | भुजङ्गजलदैः भीमस्य भुजङ्गीतरलां ७ / ५६६ ७ / ५६९ भीमस्य भीमस्य निषधस्यापि ६ / २७९ ३ / ४६ १८ / १३४ भीमस्यातोऽभवन्नाम भीमस्याभूद्यथा भीमस्याभ्यर्ण भीमादयः भीमादिभिः भीमात्मजानि भीमास्तदन्तरुत्त भीमेतिनामसाध भीमो नवनवैभीमोद्धतैरमीभिस्ते भीमोपज्ञबक भीमो ऽन्तर्विद्विषः भीमोऽपि भीमो ऽप्यभ्येत्य भीमो ऽप्यूचे भीमोऽभ्यधाद्भु भीमोऽभ्यधाव्य भीमोऽभ्येत्य भीषणेऽपि वने भीष्णद्रोणकृपाभीष्मं च धृतराष्ट्रं भीष्मं च धृतराष्ट्रं ६ / ३६४ ६ / ४२५ ६ / १५५ ८/२६ १२ / १९२ ८ / २ १८/१३६ भुजास्थाम्ना भुजास्फोटानुसारेण भुजैः सह महीशानां ७ / २६२ | भुजैर्युद्धेष्व ७/२ भुजोत्कर्षाच्च ९ / ३ ७ / ४६५ १३ / ७२५ ७ / १९ भुजशौण्डीरिमोद्रेका- १३ / ९१० भुञ्जतो मथुरा भुवनस्य य भुवनाद्भुतभूतेन भुवनाद्भुतसौभाग्यभुवनाद्भुतसौभाग्यैभुवनाद्वैतधन्वित्व - भूतले तृण भूत्वा भगवतो ७/२९९ भूत्वा समस्त १३/६१४ | भूपः सुपर्वर्धम ६/८१५ | ११ / १०४ भूपः सोऽभूत्त्वभूपति: किमयं १० / १८१ भूपतिप्रमुखं ६/८२० भूपतिर्दमदन्तोऽयं ७ / २४४ भूपतिर्वलभौ १२ / ३०७ १ / ३९७ | भूपालोपायनाया १ / ३२२ | भूभुजे याचिते ११ / २५७ ६/८९३ १ / ३८९ १ / ५६६ १ / ३५२ १ / ३४० [ ७८३ ६/१९४ ६/८०८ ३/४१० ९/१९० ९/१९१ भूमीभृतश्चतुः ६/१०२ भूयस्तरैर्वितन्वानौ १० / ४४८ ५/४२८ ४ / २०७ १० / ५३ भूपाल दुहितु १ / ४४३ २/२९ भूपालं मृगया१ / ६१ ३/१५२ भूपालमतिवाचाल - ५/२७३ भूभृतः किमु भूमिवासपणक्रीतं भूमिवासाधमर्णा ८ / ४२५ ३ / ४१५ ४ / ३०३ | भूयोऽप्यनल्प ४/२७१ भूयोऽप्युवाच भूरपि त्रासभूरिकन्यान्वितां | भूयांसश्चापि भूयांसस्ते बलीयांसः भूयिष्ठभूजसंभार भूयिष्ठे भूयो हि ३/४९१ १ / ४२४ ४ / १८३ | भूरिभिर्बलसम्भारै भूरिभूमीरुहाकीर्णे ३ / २४० ४ / २०५ ६ / १४५ १३ / ७११ ६/४३६ १८ / ११८ ७ /६५ ६/७१ ६ / ७८० ४/२१८ भूयोभिरपि मे भूयोऽपि विस्मय भूरिलाभस्फुर भूरिशो वीर भूर्भुवः स्वस्त्रये - भूर्भुवः स्वस्त्रयी १६ / ३४१ १०/२४२ १७/२१६ १२/२०५ १३ / ५९० १६/२७६ १४ / २२४ भूषणाङ्कितमाणिक्य- ११ / ३२ भृशं पञ्चोत्तरे १३ / ६६६ भृशं रोमाञ्चितौ १/४७३ १३ / ४३३ ५/९ ६/८४३ ६ / ७६८ ६/८२९ ६ / ३६६ ६/८३२ १५/४० भृशमोजायमानभेजे विप्रोषितभैमि ! स्मरसि भैमीस्मरणसम्भूतं भैम्यवोचत्ततस्तात ११/५५ ८ / २६९ १३ / ७१६ भैम्याः पुरा भैम्याः प्रेमोचितै भोगान्न च १६ / ३३५ १३ / ७६० १० / ३३२ १७ / १४८ १६/२९३ १०/८५ ७/२४१
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy