________________
कारण
ਸੀਰੀ
शुक
१२ सर्गे कृष्ण - नेमिजिन-युधिष्ठिराणां जन्मवर्णनम्, द्वारकायाश्च नगर्याः स्थापना ।
३.स
३ सर्गे - भीम-दुर्योधनादीनां जन्मवर्णनम्।
४ सर्गे पाण्डव-कौरवाणां कलाभ्यासः कला परीक्षा च । pr
सर्गे द्रौपद्याः स्वयंवरस्य वर्णनम् ।
ਰਾਜਨੀਤੀਸ
विवर्धमाना
स६ सर्गे अर्जुनस्य तीर्थयात्रा युधिष्ठिरस्य च राज्याभिषेकः । ०६९ कामशशिर शिक
की
कैट -हित्यशा७ि सर्गे नलवृत्तान्त: द्यूतेन विनाश: ।
'माझी'
1195317
८ सर्गे लाक्षागृहे पाण्डवदहनकल्पना, हिडम्ब -बकराक्षसोर्भीमेन कृतः क्षयः । ९ सर्गे किरातेन अर्जुनस्य युद्धम्, तलातालस्य च वधः, कमलमानेतुं पाण्डवानां • सरसि गमनम्, तत्र तेषां देवताकृतमपहरणम् ।
१० सर्गे अर्जुनेन कृता दुर्योधनस्य मुक्तिः, कृत्याऽऽख्यराक्षस्याकृतोपद्रवस्यनिवारणम्।
११ सर्गे विराटनगरे पाण्डवानां वासः, कीचककृतगोहरणे कीचकस्य सशतबन्धो विनाशः ।
१२ सर्गे कृष्णेन हस्तिनापुरे दूतः प्रहित:
कामु
१३ सर्गे धृतराष्ट्रेन संजयेन च उपदेशे कृतेऽपि दुर्योधनस्यौद्धत्यम्, कृष्णस्यापि
FIES SP55 ERZI
दौत्यकृत्यम्।
निगार
१४ सर्गे कृष्ण-पाण्डवयोः सेनागमनम्, पाण्डवकौरवयोः सेनयोर्विग्रहसज्जनम् । १५ सर्गे पाण्डव- -कौरवयोर्विग्रहवर्णनम्।
की १६ सर्गे जरासन्धस्य वधः।
१७ सर्गे भीष्मपितामहस्य देवभूयत्वम्।
निगरान
१८ सर्गे-नेमिनाथस्य विवाहसज्जता, किंतु तस्य प्रव्रजनम्, द्रौपद्याश्च धातकीकाही खण्डद्वीपे देवतयाऽपहरणम्, कृष्णपाण्डवादीनां तत्र गमनम्, पद्मनाभस्य विग्रहे निग्रहः,