SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ [५७९ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] यदि वात्मविपद्युच्चैर्द्धर्मतत्त्वविदः खलाः । परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥७५७॥ सोत्प्रासमित्युपालभ्य राधेयं गरुडध्वजः । तगिरा मन्थरीभूतभुजमर्जुनमभ्यधात् ॥७५८॥ अर्जुनार्जुन ! किं नाम नाराचान्न विमुञ्चसि ? । कृपा कौतुस्कुतीयं ते द्विषत्यस्मिन्सुतद्रुहि ? ॥७५९॥ भूयो हि रथमारूढः सोऽयमत्यन्तदुर्जयः । जीयते केसरी केन कन्दरान्तरसञ्चरः ? ॥७६०॥ न चाक्षत्रमिदं किञ्चित्तव धर्मव्यतिक्रमः । विरोधी बलवान्रन्ध्रे हन्तव्यो हि जयैषिभिः ॥७६१॥ इति विष्णुगिरा जिष्णुः पुनरप्यात्तधन्वनः । क्षिप्रमेव क्षुरप्रेण राधेयस्याहरच्छिरः ॥७६२॥ उन्मीलत्कुण्डलज्योतिर्जटालं तत्समुच्छलत् । बभौ चम्पापतेस्तेजः पिण्डीभूतमिवान्तरम् ॥७६३॥ शिरोऽदीयत मित्राय बन्धुभ्यश्च धरा मया । इति कर्णकबन्धेन प्रीत्येव ननृते तदा ॥७६४॥ उदेति स्माभिकौन्तेयबलमानन्दचन्द्रमाः । मीलति स्म च तत्कालं कौरवाम्भोजकाननम् ॥७६५॥ पिण्डितैः पाण्डवानीकहर्षकोलाहलोमिभिः । निपीयन्ते स्म कौरव्यसैनिकाक्रन्दकन्दलाः ॥७६६॥ वियत्युत्पतितं वीक्ष्य तच्चम्पाधिपतेः शिरः । राहुत्रस्त इवास्ताद्रिकाननेऽविशदंशुमान् ॥७६७।। कर्णस्य शिरसः कर्णकुण्डले भुवि 'पेतुषः । आदत्त मारुतिबिम्बे भास्वतो भूगते इव ॥७६८॥ पूष्णि चास्तं गते कर्णे नितरामन्धकारिताः । कौरवाः शिबिरं जग्मुर्मन्दमन्दपदक्रमम् ॥७६९॥ १. सोपहासम् । २. पतितस्य ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy