________________
[१९९
[१९९
पञ्चमः सर्गः । अर्जुनसंमत्या युधिष्ठिर-राज्याभिषेकोपक्रमः ॥]
जरस्यपि मनः कुर्वन्नरो भोगाभिलाषकम् । प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥४६६॥ धर्मपीयूषकूपस्य पीतपूर्वी पयः पुमान् । मृत्युं मरुमिवातीत्य याति मुक्तिपुरीं सुखम् ॥४६७॥ तन्निक्षिप्य क्षमाभारं सर्वज्येष्ठे युधिष्ठिरे । धा एव क्रियाः कामं कर्तुमिच्छति मे मनः ॥४६८॥ प्रह्वीभूतस्तथा लोको गुणोधैर्धर्मजन्मनः । तत्कथाभिर्यथा जज्ञे नित्यमुज्जागरः पुरे ॥४६९॥ गुणैरस्येन्दुदायादैर्मनोवेश्मनिवासिभिः । अवक्रय इव प्रीतिः प्रकृतीनामदीयत ॥४७०॥ गाड़ेयधुतराष्ट्राधा ज्यायांसोऽपि तपःसते । राज्यधुर्योऽयमेवेति सर्वे मनसि मन्वते ॥४७१।। अस्तु राजन्वती भूमिस्तदेतेन चिरादियम् । सर्वस्याप्यस्य लोकस्य पूर्यन्तां च मनोरथाः ॥४७२॥ वत्स ! प्रतीक्षितोऽसि त्वमेतावन्ति दिनानि तु । मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥४७३॥ उभाकीदमाकर्ण्य वचः प्रीत्या महीपतेः । सव्यसाची ततो वाचमुवाच विनयान्विताम् ॥४७४॥ इदं तातस्य को नाम वचो न बहुमन्यते ? । कोविदः को हि कुर्वीत मीमांसामागमोक्तिषु ॥४७५॥ प्रियङ्करा च नो कस्य श्रीसङ्क्रान्तिस्तपःसुते ? । श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ॥४६॥ गिरमेतां च तातस्य यः प्रमाणयिता न हि । मामकास्तस्य मूर्धानं सहिष्यन्ते न सायकाः ॥४७७।। इत्यात्मजन्मनो वाचा प्रीतचेताः क्षितीश्वरः । धर्मात्मजाभिषेकाय तत्कालमुपचक्रमे ॥४७८॥
१. चन्द्रसदृशैः । २. मूल्यम् । ३. विचारणाम् ।