________________
२००] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिषेकस्योपक्रमः॥
कृष्णादीनवनीपालान् दूतैराह्वाययन्नृपः । दूरात्पुष्पंधयान् पुष्पसौरभैरिव भूरुहः ॥४७९॥ निवासाः क्ष्माभुजां रेजुः परितो हस्तिनापुरम् । सर्वतोऽपि तुषारांशुमालिनं तारणा(का) इव ॥४८०॥ तूर्यप्रणादमेदस्विनारीमङ्गगीतिभिः । शब्दाद्वैतमयस्तस्मिन्पुरे प्रावर्ततोत्सवः ॥४८१॥ व्योमलक्ष्मीविनिर्मीयमाणनिर्मार्जनश्रियः । वैजयन्त्यो जनैस्तस्मिन्समुच्चिक्षिपिरे पुरे ॥४८२॥ हर्षाकुलचलच्चेटीकुचसङ्घट्टचूर्णितैः । राजवेश्मभुवो हारैश्चक्रिरे बद्धसैकताः ॥४८३॥ तोरणानि जनैः स्वस्वमन्दिरेषु चिकीर्षुभिः । निष्पत्राश्चक्रिरे केलिकाननाम्रवनश्रियः ॥४८४॥ प्रतिमन्दिरमुत्क्षिप्तकदलीस्तम्भकान्तिभिः । नगरं तन्महानीलशिलामयमिवाबभौ ॥४८५॥ राजते स्म जनैदिव्यनेपथ्याभरणोज्ज्वलैः । तत्पुरं सामरेव द्यौरवतीर्णा महीतलम् ॥४८६॥ नानाग्रामागतग्राम्यस्त्रैणपाणिधमाध्वनि । अपूर्यत पुरे तस्मिन् पौराणां नेत्रकौतुकम् ॥४८७।। मिलन्निखिलभूपालतुरङ्गखुरखण्डितम् । अभिषेकजलप्लावभियेव द्यां ययौ रजः ॥४८८॥ गान्धारीमाद्रिकामुख्यमालोक्यान्तःपुरीगणम् । रचितानेकरूपेव मन्यते स्म शची जनैः ॥४८९॥ तपःसुताभिषेकाय माणिक्यमयमद्भुतम् । विमानं मानवेन्द्रेण पेर्यकल्प्यत शिल्पिभिः ॥४९०॥ तत्र धात्रीपतिविरैः कृतनीराजनाविधिम् । वशी निवेशयामास भद्रपीठे युधिष्ठिरम् ॥४९१।।
१. भ्रमरान् । २. चन्द्रम् । ३. सदेवा द्यौः-स्वर्ग इव । ४. अन्धकारावृते (पाणिं धमतीति पाणिधमः) । ५. अकार्यत ।
15
20
25