________________
[२०१
पञ्चमः सर्गः । युधिष्ठिरस्य राज्याभिषेकः ॥]
पुरोहितं पुरस्कृत्य मन्त्रसंस्कारपावितैः । पार्थिवस्तीर्थपाथोभिरभ्यषिञ्चत् तपःसुतम् ॥४९२॥ सर्वेऽप्युर्वीभृतः स्वर्णकलशावर्जितैस्ततः । सहर्षमभ्यषिञ्चन्त वारिभिर्धर्मनन्दनम् ॥४९३॥ पतन्तः पयसामोघास्तस्य मूनि विरेजिरे । प्रावृषेण्यपयोवाहप्रभवा इव भूभृतः ॥४९४॥ चित्रं तस्यारिभूमीभृवंशदाहहविर्भुजः । अभिषेकजलैर्लक्ष्मीमगाहत महः परम् ॥४९५।। प्रवाहः पयसां धर्मपुत्रगात्रपवित्रितः । पुपूषुरिव तत्कालं पपात स्व:सरिज्जले ॥४९६॥ मूतैरिव यशोबीजैर्दूर्वाङ्करकरम्बितैः । अवाकिरंस्तमाचारलाजै राजीवलोचनाः ॥४९७।। गम्भीरमधुरैस्तूर्यनिनदैरुच्छ्रितोच्छ्रितैः । कल्याणशंसिभिः प्रीतिरजागर्यत कस्य न ॥४९८।। गोत्रधात्रीशसंतानस्तुतिपूतास्तपःसुतः । शुश्राव श्रवणानन्दस्यन्दिनीर्बन्दिनां गिरः ॥४९९।। अर्थिभ्यः स ददौ तावद्रव्यमव्याहताशयः । यावता जज्ञिरे तेऽपि शश्वदर्थिजनार्थिनः ॥५००।। मुञ्चन्सकृत्यधारालवैरक्रूरान् रिपूनपि । स क्षणादकरोत्काराविशोधनमधिद्युतिः ॥५०१।। अधर्मद्रुमसन्तानच्छेदनादभ्रमावहः । दीयते स्म तदादेशादमारिपटहः पुरे ॥५०२।। दग्धकर्पूरधूमोत्थनवमेघालिमालिषु । स पुरेऽकारयज्जैनमन्दिरेषु महोत्सवम् ॥५०३॥ निधीशनिधिसर्वस्वभ्रमकारीणि भूभुजाम् । मङ्गलोपायनान्यस्य प्रविशन्ति स्म वेश्मनि ॥५०४।।
१. 'तत् कामम्' इति पाठान्तरे तत्-गङ्गाजलं कामं-अतीव इत्यर्थः कर्तव्यः ।।