SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५८८] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ दृष्ट्वा नोऽत्र स्थितं पार्थाऽज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोऽभूवन्क्वापि ते तरुगह्वरे ॥८७४॥ तस्मिन्सरसि विज्ञाय वनेचरगिरा ततः । प्रविष्टं कौरवाधीशमन्वगुः पाण्डुसूनवः ॥८७५॥ तदैकाक्षौहिणीशेषबलसम्भारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोश्चिरमावृत्य तत् सरः ॥८७६॥ तन्नीरस्य ततस्तीरमधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं वाणीमिति समाददे ॥८७७॥ दुर्योधन ! मुधा वीरं त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं 'फेरवे स्फुटमस्फुरत् ॥८७८॥ निष्कलङ्के कलङ्कोऽभूस्त्वमेवास्मत्कुलेऽखिले । त्वयैव कलुषं तात धृतराष्ट्रमहः कृतम् ॥८७९॥ घातयित्वा समित्येवं सुहृत्सम्बन्धिबान्धवान् ।। यदिदानीं निजप्राणत्राणायाम्भसि मज्जसि ॥८८०॥ मग्नस्यापि जले किन्तु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत् सर: शोषयतां हि नः ॥८८१॥ क्वाद्य ते स भुजादर्पस्तृणीकृतजगत्त्रयः ? । येनावमत्य नः सर्वांस्त्वं महीं भोक्तुमैहथाः ॥८८२॥ यद्येतावदनात्मज्ञ ! त्वमासीम॑त्युकातरः । तत्सन्धित्सून्पुरा किं न गोत्रवृद्धानमानयः ॥८८३॥ संधिमादधतं किं च पञ्चग्राम्यापि शाङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनमसूत्रयः ? ॥८८४॥ तत्तेऽद्य स्फुटमायात एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भमाप्तवाक्यविलङ्घिनाम् ॥८८५॥ अत्यन्तानुचितां क्षत्रव्रतस्य च कुलस्य च ।। कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ॥८८६।। 15 20 25 १. शृगाले । २. संधिकर्तुमिच्छून् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy