________________
5
10
15
20
25
४० ]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डु - विशालाक्षयो मैत्री ॥ स्मरसोदरमाकारं तस्यालोक्य क्षितीश्वरः । आचकर्ष बलोत्कर्षाल्लीलया लोहकीलकान् ॥४८१॥ छिन्नद्रुपातमपतत्सोऽतिमूर्छाविसंस्थूलः । भूपतिर्लम्भयामास चेतनां चन्दनैश्च तम् ॥४८२॥ स पुमान्मुद्रिकान्यस्तमणिस्नपनवारिभिः । सेचं सेचं व्रणश्रेणीं प्रगुणीकृतवान्स्वयम् ॥४८३॥ अथोचे पृथिवीनाथः पृथुना प्रश्रयेण तम् । ब्रूहि कोऽसि महाभाग ! कथं चेयं दशा तव ? ॥४८४॥ स जगाद जगद्बन्धो ! वैताढ्यगिरिमण्डनम् । अस्त्यनेकास्तिमत्पौरं पुर हेमपुराभिधम् ॥४८५॥ तस्य स्वामी विशालाक्षनामा विद्याधरोऽस्म्यहम् । भ्रमन्स्वैरविहारेण महीमिह समागमम् ॥४८६ ॥ वनस्यास्य श्रियं पश्यन्नुपेत्य रिपुभिश्छलात् । बद्धोऽस्मि करिणीव्यग्रः करीव करिबन्धकैः ॥४८७॥ यच्छन्प्राणानतुच्छैवं किं तन्मे यस्य नेशिषे ? । तद्ब्रह्ययं जनः किं ते प्रियं कर्तुं प्रवर्तताम् ? ॥४८८|| अवदन्नृपतिर्भ्रातः ! किं ममातः परं प्रियम् ? | यस्त्वं विद्याधरेन्द्रत्वं कुशली पालयिष्यसि ॥ ४८९॥ पुनरूचे विशालाक्षः सशल्य इव लक्ष्यसे । भद्र ! त्वमपि तद्ब्रूहि पुरो मम मनीषितम् ॥ ४९०॥ अथाकथयदुर्वीशः सर्वमाकूतमात्मनः । आवेदिता हि सुहृदां फलन्त्येव मनोरथाः ॥४९१॥ ततः प्राह विशालाक्षो नृत्यत्प्रीतिमना नृपम् । मम वंशक्रमायाता मुद्रिका गृह्यतामयम् ॥४९२॥ असौ तव विनाक्लेशं दाता सपदि कामितम् । देवतोपहितानां हि वस्तूनां महिमाद्भुतः ॥ ४९३॥
१. अनेके अस्तिमन्तः - धनिकाः पौराः यस्मिन् तत् । २. प्रीत्या नृत्यन्मना इति प्रत्य ।