________________
[४१
प्रथमः सर्गः । पाण्डोः कुन्ती समीपे गमनम् ॥]
अदृश्यीकरणं वश्यीकरणं व्रणरोहणम् । विषनिग्रहणं चास्याः प्रथमः कुसुमोद्गमः ॥४९४॥ शतकृत्वश्च निर्णीतप्रभावेयमिति ब्रुवन् । पाण्डोस्तामर्पयामास बलाद्विद्याधरेश्वरः ॥४९५॥ इयं संक्रामतु प्रीतिरावयोः पुत्रसंततौ । स किं स्नेहो न यः पुंसां संतानमनुधावति ? ॥४९६॥ इत्याख्याय विशालाक्षे स्वपुरीं समुपेयुषि । मुद्रिकां तां धरित्रीशः पर्यधत्त निजाङ्गलौ ॥४९७॥ दृष्टप्रतिकृति कुन्ती पाण्डुश्चित्ते चकार च । तदात्मानमपश्यच्च तत्र यत्रास्ति सा वने ॥४९८।। तत्र तां निभृतं धात्र्या समं विश्रम्भभाषिणीम् । अदृश्य एवं शुश्राव प्रजानामधिभूरिति ॥४९९॥ दूरन्तयाऽनया मातर्दुस्थयाऽवस्थया मम । कथञ्चिद्दिवसो यातः कथं यास्यति यामिनी ? ॥५००॥ जलायाऽनया शुष्कं शुष्कमेभिश्च पङ्कजैः । मम निर्वर्ण्यतामेषा वपुःसंतापवर्णिका ॥५०१॥ मुक्ता मुक्ताकलापस्य मुक्ताः संतापशान्तये । ध्यानास्फोटं स्फुटन्ति स्म पश्य मातर्ममोरसि ॥५०२।। मृणालवलयैरेभिरेभिश्चन्दनचर्चनैः ।। अलं मातरलं मातः ! किमु स्वं क्लेशयिष्यसि ? ॥५०३॥ कोरकेण समाख्यातः स शीतद्युतिशीतलः । मातर्मयि कथङ्कारमग्नेरपि विशिष्यते ? ॥५०४॥ निर्मन्तुमपि मां बाणैर्बाधते कुसुमायुधः । तिरस्कृतोऽपि रूपेण न तं हन्ति मनागपि ॥५०५।। स्मरस्तस्मिन्नपि शरैर्निशितैः प्रहरेद्यदि । सुभगः सुस्थितंमन्यः स मां किं न स्मरेत्ततः ? ॥५०६।। गण्डोपर्यपरो ह्येष विकट: पिटकोदयः । उन्निदचन्द्रिकावीचिरिन्दुर्यदयमुद्गतः ॥५०७।।
20