________________
10
१४४]
[पाण्डवचरित्रमहाकाव्यम् । स्वयंवरे नृपाणाम् परिचयः ॥ कृशाङ्गि ! शिशुपालोऽयं चेदीनामधिदैवतम् । बान्धवैरुपरुद्धोऽपि राधावेधाय धावति ॥२३२॥ खड्गेनाम्बुभृता सिक्ताः प्रतापग्रीष्मतापिते । हृदये नोदगुः कस्य यस्य विक्रान्तिवीरुधः ॥२३३॥ शौण्डीर्याहङ्कृती: कामं निर्वास्य चिरवासिनीः । तेनिरे येन वास्तव्या विद्विषां हृदये भियः ॥२३४॥ क्षणं बाणावलीवर्षन् जिहीर्षोः किल रुक्मिणीम् । चक्रे यश्चक्रिणोऽप्यन्तःशङ्कापङ्काकुलं मनः ॥२३५॥ अरिकीर्तीः क्षिपस्ताराः पद्मोल्लासं दिशन् युधि । प्राक्सन्ध्यां करिसिन्दूरैर्यस्य कालः करोत्यसिः ॥२३६॥ कार्मुकं नमयन् बाहुसारसर्वाभिसारतः । अयमप्यवनीपालैः सस्मितैरवलोक्यते ॥२३७॥ देवि ! दर्पादनुत्थास्नुरपि मित्रोपरोधतः ।। नृपः कर्णोऽयमभ्यर्णमभ्येति धनुषः शनैः ॥२३८॥ धनुर्वेदकृतं ज्ञानचक्षुरागवस्थितम् । प्रयोगः पुनरेतस्य ततोऽपि पुरतोऽगमत् ॥२३९॥ समरे येन निर्माय मण्डपं काण्डपङ्क्तिभिः । पाणौ चक्रे परासूनां द्विषां श्रीरपि रक्षिता ॥२४०॥ मार्गणाः सङ्गरे यस्य पश्चान्मुञ्चन्ति कार्मुकम् । द्विषां प्राणास्तु तद्भेदभियेव पुरतो ययुः ॥२४१॥ संयुगे यस्य पश्यद्भिरिष्वासाभ्यासलाघवम् । स्ववीरैः कृतकृत्येव मन्यते निर्निमेषता ॥२४२॥ दत्ते लक्ष्यमसौ प्राणानप्यस्य रिपवः पुनः । तत्कं स्तुम इतीवावाङ्मुखा यन्मार्गणा रणे ॥२४३॥
15
20
१. शिशुपालस्य विक्रमलताः । २. वासिनी प्रतिचतुष्ट्यपाठो न सम्यग् भाति । ३. श्रीरपरिक्षता प्र० । तत्र न परिक्षता-नष्टाऽखण्डितेति यावत् । ४. देवैः । ५. लक्ष० प्रतित्रयपाठः । ६. रिपवस्तु नः० प्रतिद्वय० "रिपवस्तु न' इत्येका प्रतिः ।