SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । स्वयंवरे नृपाणाम् परिचयः ॥] [१४३ असौ वैरिमनःशल्यं शल्यो नाम सुमध्यमे ! । । उज्जिहीते जगन्नेत्रानन्दी नन्दिपुरेश्वरः ॥२१९॥ आरोहति परां कोटिं गुणश्चापस्य चास्य च । परेभ्यः शरणायातानरातीनपि. रक्षतः ॥२२०॥ यत्खड्गदण्डे निःश्वासपवनं पीवयत्यपि । स्फुरन्ति चित्रं शत्रूणां भाले घर्मोदबिन्दवः ॥२२१॥ उल्लसदैवतज्योति:पराहतविलोचनः । चापमप्येतदब्जाक्षि ! क्षमते नायमीक्षितुम् ॥२२२॥ कुमारः सहदेवोऽयं देवि देवसमाकृतिः । दूरादुपहसन्ने(सन्त्ये)नं झगित्यासनमत्यजत् ॥२२३।। अस्ति दोविक्रमाक्रान्तत्रिखण्डक्षितिमण्डलः । जैत्रकीर्तिर्जरासन्घो राजा राजगृहेश्वरः ॥२२४॥ आहुतीकृत्य भूदेवो यश्चक्रोदर्चिषि द्विषः । प्रतापं वर्धयामास यशश्चागमयद्दिवम् ॥२२५॥ नमद्भूपालभालेषु राजेति लिपिमुल्बणाम् । असूययेव लुम्पन्ति यस्य पादरजःकणाः ॥२२६॥ आस्थानीमास्थिते यस्मिन्निदेशैकाभिलाषिणः । अश्रान्तमेव तिष्ठन्ति देवा अप्यौपजानुकाः ॥२२७॥ तस्मादसौ महातेजाः प्रदीप इव पावकात् । अजायत जगज्जैत्रो जयन्त इव वासवात् ॥२२८॥ शुचिर्यद्विक्रमस्तालुवारीणि रिपुयोषिताम् । भालव्योमाङ्कमारोप्य वर्षत्य श्रुकणच्छलात् ॥२२९॥ आत्मनैकधुरीणेऽस्मिन्न्यस्तविश्वम्भराभरः ।। अपरां विषयग्रामचिन्तां वितनुते पिता ॥२३०॥ कोदण्डमिदमादाय कान्तिदायादचन्द्रिके ! । पुनविमुञ्चत्यानम्य सोऽयमप्युल्लसत्त्रपः ॥२३१॥ १. वर्धयति । २. चक्राग्नौ । ३. जानुसमीपे स्थायिनः । ४. भोगसमूहचिन्ताम् । ५. कान्तिविभागग्राहिणि । 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy