SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ [५८३ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] महाराज ! स निर्व्याजशौण्डीरिमगुणः क्व ते ? । क्व ते सत्त्वं च तद्वीर ! वज्रविस्फूतिजित्वरम् ? ॥८०९॥ सोऽवधीरितधात्रीन्ध्रगरिमा गरिमा क्व ते ? । क्व ते गाम्भीर्यमम्भोधिगर्वसर्वंकषं च तत् ? ॥८१०॥ यदेवमबलेव त्वमुच्चकैराचित:२ शुचा । मुहुर्मूर्च्छस्यतिक्रन्दस्यत्यन्तं परिदेवसे ॥८११॥ त्वादृशानपि शोकोऽयमाक्रमिष्यति चेद्बलात् । चलयिष्यति शैलेन्द्रं बालस्तन्मलयानिलः ॥८१२॥ महानथ सहायो मे कर्णोऽभूदिति शोचसि । तव त्रैलोक्यमल्लस्य तदप्येतत्त्रपाकरम् ॥८१३॥ यच्चापकर्षणे वामं सहायीकुरुते करम् । तेनापि त्रपते कामं शूराणां दक्षिणः करः ॥८१४॥ अद्यापि त्वयि सङ्ग्रामसीमानमधितस्थुषि । रवौ दिवमिव ध्वान्ताः पाण्डवेया न दुर्जयाः ॥८१५।। आस्तां तावद्भवान् शल्योऽप्यतुल्यभुजवैभवः । खण्डने पाण्डुपुत्राणां जन्यमूर्धन्यलंतमाम् ॥८१६।। प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः । राजन् ! मन्द्रेन्द्रमेवैनं सेनान्यं कर्तुमर्हसि ॥८१७॥ इति द्रौणेगिरा सद्यो रुचेव रविसारथेः । मुमोच स शुचं किञ्चिज्जीवलोक इव क्षपाम् ॥८१८॥ तं च सेनान्यमातेने मद्रचन्द्रं जयेच्छया । आशा हि दूरं दूर्वेव विलूनाऽपि प्ररोहति ॥८१९॥ कृतवर्मकृपद्रौणिसौबलादिबलान्वितः । अग्रे कृत्वा प्रगे शल्यं कौरवो रणमागमत् ॥८२०॥ उन्मूल्य शल्यमुल्लाघमाधातुं जयमात्मनः । .. क्षेत्रक्षोणिमुपागच्छद् धर्मजोऽपि महाभुजः ॥८२१॥ १. धात्रीध्रा-राजानः । २. व्याप्तः । ३. रणमूर्धनि ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy