________________
५८४]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ त्रुटत्सुभटकण्ठास्थिष्ठात्कारमुरजध्वनिः । कबन्धताण्डवोच्चण्डस्ततोऽभूत्सङ्गरोत्सवः ॥८२२।। प्राणोपदंशमापीय रिपूणां शोणितासवम् । क्षीबा इव लुठन्ति स्म क्षितौ तत्र पतत्रिणः ॥८२३॥ गत्वरैरसुभिः क्रीतं कल्पस्थास्नु मया यशः । इति प्रीत्येव कस्यापि कबन्धोऽनृत्यदद्भुतम् ॥८२४॥ उज्जृम्भमाणपुंनागसन्तानरसपायिनः । उल्लसत्पक्षसूत्काराः खेलन्ति स्म शिलीमुखाः ॥८२५॥ नूतनातपसंपृक्तनिर्झराम्बुविडम्बिभिः । . दुारै रुधिरोद्गारैः केऽपि भान्ति स्म भूभृतः ॥८२६।। निरस्तनिखिलारातिकुलोऽथ नकलो रणे । तत्कालं कवलीचक्रे वैरिनागाननेकशः ॥८२७।। विशन्तो हृदयं सद्यो नकुलस्य शिलीमुखाः । विद्विषां मुखपद्मानि मुकुलीचक्रिरेऽद्भुतम् ॥८२८॥ नकुलस्य शराः कामं सेहिरे न विरोधिभिः । सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥८२९॥ तीव्रपातैरिषुव्रातैर्नाकुलैराकुलीकृताम् । चमूमालोक्य मद्रेशः क्रोधावेशादधावत ॥८३०॥ अत्युद्धरैः शरैस्तस्य तरङ्गैरिव नीरधेः । निम्नगेव चमूश्चक्रे पाण्डवीया पराङ्मुखी ॥८३१॥ क्षुन्दति क्षत्रियव्यूहं ततस्तस्मिन्निरङ्कशे । भ्रकुटीभङ्गभीमास्यो हरिरूचे तपःसुतम् ॥८३२॥ युधिष्ठिर ! समीचीनमुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं हन्यमानमुपेक्षसे ॥८३३॥ पुंसः स्थमा हि सौस्थित्ये गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ॥८३४॥
15
20
25
१. सिंहस्य । २. नखाः । ३. स्थिरता ।