________________
[५८५
त्रयोदशाः सर्गः । युद्धवर्णनम् ॥]
सिन्धुरेन्द्राः परे यूथं यूथपस्येव पश्यतः । पिंषन्ति यद्विषः सैन्यं नन्वियं ते त्रपा परा ॥८३५॥ क्रष्टास्मि ते सुतं शल्योदरादिति गिरं निजाम् । एवं तिष्ठन् सुदेष्णाग्रे कथं सत्यां करिष्यसि ? ॥८३६॥ वधोत्सुकोऽपि बीभत्सुस्त्वत्सङ्गरमनुस्मरन् । क्षुन्दानेऽपि चमूं शल्ये बाणश्रेणी न मुञ्चति ॥८३७॥ तत् झगित्युत्सृज स्थैर्यमौर्जित्यमुररीकुरु । लम्भय प्रसभं शल्यमेनं कीनाशदासताम् ॥८३८॥ इत्यच्युतवचष्टङ्कोल्लिखितात्मा तपःसुतः । प्रतिज्ञां मद्रभूभर्तुरामध्याह्नाद्वधे व्यधात् ॥८३९॥ उत्कल्लोलं ततः शल्यं धर्मभूर्भुजवैभवात् । नर्मदायाः परीवाहं कार्तवीर्य इवारुधत् ॥८४०।। उच्छलद्वाणनिर्वाणगीर्वाणनयनस्ततः । अभूत्कृतजगड्डिम्बडम्बरः समरस्तयोः ॥८४१॥ विश्वसंहारिभिः कालीकटाक्षैरिव तत्क्षणात् । व्यानशे निशितैोम तत्कलम्ब-कदम्बकैः ॥८४२।। स्तृणोति स्म क्षणं बाणैर्लाघवोल्लाघमुक्तिभिः । सरथ्यं सरथं धर्मनन्दनं मद्रभूपतिः ॥८४३।। मुमूर्छाथ क्रमाच्छिन्दशल्यबाणमयं तमः । प्रगेतन इवोझ्योतो युधिष्ठिरशरोत्करः ॥८४४॥ शल्यत्राणकृते दूराद्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः फाल्गुनाद्यैर्ममन्थिरे ॥८४५॥ मध्यंदिनदिनाधीशः पश्यंस्तत्समरोत्सवम् ।। लक्ष्यते स्म तथा व्योम्नि मन्दमन्दमिवोच्चलन् ॥८४६॥ युध्यमानं ततो यत्नाद्गतं बाणैरजेयताम् । निहन्ति स्म तपःसूनुः शक्त्या शल्यममोघया ॥८४७॥
१. निर्वाणं निमीलितं निश्चलं वा । २. डिम्ब:-कलकलध्वनि । ३. कलम्बः-बाणः । ४. लाघवेन शुद्धं मोचनं येषां तैः । ५. ववृधे । ६. आपत्समूहाः ।