________________
5
10
15
20
५८६ ]
25
[ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ।
व्यालदन्तावलेनेव क्रोधादन्धम्भविष्णुना । मरुद्भवाप्यभिद्यन्त भूयांसो युधि कौरवाः ||८४८॥ उद्यत्पार्थप्रतापाख्यबालार्केणेव शोणिताः । प्रावर्तन्ताभितः कुम्भिद्वयस्यो रुधिरापगाः ॥८४९॥ क्वचित्करैः क्वचित्पादैः क्वचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्मशालेव रणभूरभूत् ॥८५०॥ शङ्के तस्यां विशन् रौद्यां सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ॥८५१ ॥ शस्त्राघातोच्छलन्मूर्च्छानभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्काञ्श्चित्समरकेलये ॥८५२॥ पाययंश्च पयः काञ्श्चिच्छुष्कतालून् पिपासया । इक्षुद्राक्षादिभिस्त्यक्ततापान्काञ्चिच्च सूत्रयन् ॥८५३॥ निर्भत्स्र्याभिमुखीकुर्वन्काञ्चिद्भीत्या पराङ्मुखान् ।
तत्र बभ्राम निर्भीकः सर्वतः सुभटीजनः ॥ ८५४|| त्रिभिर्विशेषकम् । अथाशेषैर्नृपैः सार्धं सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा कौरवाणामधीश्वरः ||८५५ ॥ पाण्डवीयाः क्षणं प्रौढकटका अपि भूभृतः । संहारमारुतस्येव तस्य वेगं न सेहिरे ॥८५६॥ आसन्नान्तस्तदा सोऽभूत्पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाघः सोढुं कैर्नाम शक्यते ? ॥८५७॥ तन्वन्नकालकल्पान्तभ्रान्ति त्रिजगदङ्गिनाम् । सङ्गरोऽभून्महाघोरः सैन्ययोरुभयोस्ततः ॥८५८॥ शकुनिः कुरुभूभर्तुः कूटनाटकसूत्रभृत् । सहदेवमथारौत्सीन्महेभः कलभं यथा ॥८५९॥ द्युतीशद्युतिसङ्क्रान्त्या तापितानिव वह्निना । माद्रेयमभितो रौद्रान्स ववर्ष शिलीमुखान् ॥८६०॥
१. गजप्रमाणा: । २. व्याप्तमथ्यभागा ।