________________
५८२]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पञ्चाङ्गचुम्बितक्षोणितलैरानम्य तैस्ततः । विज्ञापितस्तपःसूनुः कुड्मलीकृतपाणिभिः ॥७९६॥ देव ! दिव्ये पुरा तस्मिन्पन्नगेन्द्रसरोवरे । विप्रियं यैर्वितेने वस्ते वयं पवनाशनाः ॥७९७॥ तदा सहायकं यावत्कर्णयुद्धे किरीटिनः । रुषा वारितवान्द्वारमस्माकमुरगप्रभुः ॥७९८॥ तदद्य कृतमस्माभिः साहाय्यं सितवाजिनः । मज्जयद्भिः क्षितौ चक्रद्वयं कर्णवरूथिनः ॥७९९॥ हत्वा च सपरीवारं कौरवेन्द्रमसंशयम् । यूयं भविष्यथ प्रातः पारीणाः प्रधनाम्बुधेः ॥८००॥ तदादिश यथैनं वो जयोदन्तसुधारसम् । उपायनमुपादाय पश्यामः पन्नगेश्वरम् ॥८०१॥ धर्मजोऽपि यथौचित्यं रचितस्वागतक्रियः । भीमाद्यैरादराद् दृष्टानाभाष्य विससर्ज तान् ॥८०२।। इतश्च कौरवः कर्णं कर्णधारं रणार्णवे । शोचशिबिरमागत्य पल्यङ्केऽवाङ्मुखोऽपतत् ॥८०३॥ विलीन इव मूर्छाल इव व्यसुरिवाथ सः । न ददर्श न शुश्राव न विवेद च किञ्चन ॥८०४॥ तस्मिञ्शोकनिपीतेऽभूत्कामं शोकमयी चमूः ।। तमःकवलिते ह्यर्के किं मही न तमोमयी ? ॥८०५॥ मुमूर्च्छ क्षणमुच्छासविकलो मुकुलेक्षणः । सोरस्ताडं क्षणं मुक्तकण्ठमुच्चै रुरोद च ॥८०६॥ नामग्राहं च हा कर्ण ! कर्णेति व्यलपत्क्षणम् । क्षणं तस्थौ च तूष्णीकस्तदा दुर्योधनः शुचा ॥८०७|| युग्मम् । इत्थं नवनवोत्थानुशोकोर्मिविवशीकृतम् । वेगादागत्य साक्षेपां द्रौणिर्वाणीं तमब्रवीत् ॥८०८॥
15
20
25
१. सर्पाः । २. युद्धसमुद्रस्य ।