________________
[१०५
तृतीयः सर्गः । कलाभ्यासेनिपुणता ॥]
इयं वो मधुरा मूर्तिरियं वः स्फूर्तिरुत्तरा । इयं वश्चातुरी चापे किणसञ्चयसूचिता ॥२३४॥ तदल्पीयसि कार्येऽस्मिन्किमारम्भोऽयमीदृशः ? । करप्राप्ये फले को हि समारोहति भूरुहम् ॥२३५॥ तदेषोऽहमिदानीं वः करिष्यामि समीहितम् ।। इत्युक्त्वाऽदर्शयत्तेषामिषीका करवतिनीः ॥२३६।। मयाऽभिमन्त्रिता ह्येताः समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत्तासामेकां विप्रोऽनुकन्दुकम् ॥२३७॥ बिभेद कन्दुकं सद्यः सा च नाराचलीलया ।। सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥२३८॥ अन्ते तामन्ययाऽविध्यत् तामप्यपरया तथा । एवं परम्परायोगादुपादत्त स कन्दुकम् ॥२३९॥ भुवनाद्भुतभूतेन कर्मणा तेन विस्मिताः । प्रणम्य बद्धाञ्जलयः कुमारास्तं व्यजिज्ञपन् ॥२४०॥ आर्येक्षाञ्चक्रिरेऽस्माभिश्चापाचार्याः सहस्रशः ।। परं नृलोके नालोकि कस्यापि प्रौढिरीदृशी ॥२४१॥ गुरुर्वा त्वं पिता वा त्वमस्माकमसि सम्प्रति । एते स्मः किङ्कराः सर्वे ब्रूहि किं करवाम ते ॥२४२।। कुरुवंशे ध्वजायध्वमध्वनीनाः सदध्वनि । इत्याश्वास्य द्विजः सर्वान्प्रसन्नांस्तानवोचत ॥२४३॥ अध्वश्रमाविलं दूरमनेन विनयेन वः । मनो मे कतकेनेव वारि निन्ये प्रसन्नताम् ॥२४४॥ दर्शयध्वमुपाध्यायं ममेदानीं तमात्मनः । ननु युष्माकमातिथ्यं भवतादिदमेव मे ॥२४५।। स हि युष्मदुपाध्यायः कृपाख्यः स्वजनो मम । तस्यान्तेवासिनो युष्मान्दृष्ट्वा हृष्टोऽस्मि सम्प्रति ॥२४६॥
१. शरशलाकाः । २. पान्थाः । ३. मार्गश्रमेण मलिनं व्याकुलं मे मनः ।