SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ [६०३ त्रयोदशः सर्गः । गान्धार्यादीनां विलापः ॥] . सापत्न्यार्ता पुरा पत्युः पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत्काचिदुच्चकैः ॥१०६९।। कान्तमङ्गे गतप्राणं चिकीर्षन्त्योर्निजे निजे । तदानीमप्यभूदुच्चैः सपत्न्योः कलहो महान् ॥१०७०॥ प्राप्य पत्युर्मुखं काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य परिरेभे मुहुर्मुहुः ॥१०७१॥ अन्यासक्तं पति काचित्प्रागप्राप्तोपगूहना । तदानीं तु गतस्पन्दं स्वच्छन्दं परिषस्वजे ॥१०७२॥ अङ्गमारोप्य गान्धारी ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं सदैन्यमिति भाषिणी ॥१०७३॥ हा ! वत्स ! हा ! महोत्साह ! हा शौण्डीरशिरोमणे ! । हो ! वीररसकासार ! हा कुलाम्बरभास्कर ! ॥१०७४॥ मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर ! ।। असंस्तुत इवेदानी नेक्षसे किं दृशाऽपि माम् ? ॥१०७५।। पूर्वमाज्ञाप्य भूपालान्तत्तत्कृत्येष्वनारतम् । कामं किमसि तूष्णीको वाचंयम इवाधुना ? ॥१०७६॥ क्षित्यवेक्षणमाकाङ्क्षन्प्राङ्निद्रां न कदाऽप्यगाः । किमेकहेलयेदानीं दीर्घनिद्रां निषेवसे ? ॥१०७७॥ वत्सलस्यैव ते वत्स ! कोपः क इव मातरि ? । क्रन्दन्त्यामपि येनोच्चै!त्तरं मयि दीयते ॥१०७८॥ विलपन्त्यामिति स्वैरं गान्धार्यां भानुमत्यपि । प्रियाङ्ग्री शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः ॥१०७९।। हा ! नाथ ! हा ! रिपून्माथ ! हा मानैकनिकेतन ! । हा ! सौभाग्यामृताम्भोधे ! हा रूपग्लपितस्मर ! ॥१०८०॥ हा ! कल्पपादपौदार्य ! हा ! सुधामयवाङ्मय ! । हा विश्वकमलादित्य ! हा ! नेत्रतुहिनधुते ॥१०८१।। 25 १. अप्राप्तमालिङ्गनं यथा सा ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy