SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६६४] [ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य दीक्षोत्सवः ॥ मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साऽथ नेमिवियोगिनी ॥२८३॥ इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वती चेष्टाः सख्यस्तामेवमभ्यधुः ॥२८४।। सखि ! प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः स्नेहः कोऽयं वरे तव ? ॥२८५।। अन्येऽपि सन्ति रूपेण विक्रमेण क्रमेण च । ख्याताः क्षत्रकुलोत्तंसाः कुमारास्तदनेन किम् ? ॥२८६॥ कुरु तत्सखि ! मा खेदमनुरूपेण केनचित् । वरेण योजयिष्यामस्त्वां चन्द्रेणेव रोहिणीम् ॥२८७॥ अन्येन वृतपूर्वाऽपि कन्याऽर्हति वरान्तरम् । केनापि हेतुना यावत्तस्याः पाणिर्न पीड्यते ॥२८८॥ अथ भोजात्मजा बद्धभीमभ्रकुटिरभ्यधात् । सख्यः ! सम्प्रति वः केयमविमृश्य वचस्विता ॥२८९॥ दैवतेभ्यः प्रियं नेमिमनारतमयाचिषम् । सोऽपि पित्रनुरोधेन मामुद्वोढुं प्रपन्नवान् ॥२९०॥ सकृच्च कन्या दीयन्ते ततः कुलकलङ्किनीम् । नेमेरन्यो वरस्तेऽस्तु वाचमेवं न वः क्षमे ॥२९१॥ नाभूत्तावत्स्मराचार्यो नेमिः सख्यः ! करोमि किम् ? । भूयोभिः सुकृतैर्भूयाद् व्रताचार्यः स एव मे ॥२९२॥ भूयोऽप्यनल्पजल्पाकी: प्रतिषिध्य सखी: क्रुधा । प्रतीक्षामास सा दीक्षाकालमुत्तालमानसा ॥२९३॥ . दत्त्वा नेमिकुमारोऽपि दानं वार्षिकमद्भुतम् । भवाब्धियानपात्राय चारित्रायोत्सुकोऽभवत् ॥२९४॥ एत्य दीक्षाभिषेकादि विधाय विधिवत्सुराः । शिबिकामुत्तरकुरुं नाम्नाऽध्यारोपयन् जिनम् ॥२९५॥ शक्रेशानौ जिनेशाग्रे दधतुस्तत्र चामरे । छत्रं सनत्कुमारोऽपि माहेन्द्रः खड्गमद्भुतम् ॥२९६।। 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy