SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६८] [पाण्डवचरित्रमहाकाव्यम् । नल-दमयन्त्योः समागमः ॥ परीक्षान्तरमप्यस्ति स्वसंवेदनसिद्धिकम् । संस्पर्शमात्रतोऽप्यस्य स्यां सरोमाञ्चकञ्चुका ॥८२६।। दधिपर्णमथाहूय स्वगृहे सपरिच्छदम् । वैदर्भस्त्वं नलोऽसीति कुब्जं वक्ति स्म सादरः ॥८२७॥ कुब्जोऽप्यूचे स्मितं कुर्वन्नयं वः क इव भ्रमः ? ।। क्व नलः स्मरसंकाशः क्व चाहं दृग्विषाञ्जनः ॥८२८॥ भैम्यवोचत्ततस्तात ! मनागपि वपुर्मम । अङ्गुल्या संस्पृशत्वेष कुर्वे येनास्य निर्णयम् ॥८२९॥ राजाऽऽदेशात्ततः कुब्जस्तस्याः सूक्ष्मनिपातया । वक्षश्चास्पृशदगुल्या जातं च पुलकाङ्कुरैः ॥८३०॥ आः शठोऽसि परिज्ञातः क्व यास्यसि ममाग्रतः ? । इत्याधुदीर्य तं भैमी बलादभ्यन्तरेऽनयत् ॥८३१॥ भैम्याः प्रेमोचितैस्तैस्तैर्वाक्यैरार्दीभवन्मनाः । तस्मादबिल्वात्करण्डाच्च दुकूलाभरणानि सः ॥८३२॥ पर्यधाच्च समाकृष्य रूपं चासादयन्निजम् । विरहोपचितप्रेमा तमाश्लिष्यत् प्रियां नलः ॥८३३॥ युग्मम् । पुनभरि समायातं परिरभ्योपवेश्य च ।। निजे सिंहासने भीमस्तं कृताञ्जलिरब्रवीत् ॥८३४॥ एताः श्रिये इमे प्राणास्त्वदीया एव भूपते ! । तत्कृत्यमादिशेत्युक्त्वा भीमो वेत्रित्वमातनोत् ॥८३५॥ दधिपर्णोऽपि सम्भ्रान्तः प्रणम्य नलमभ्यधात् । देव ! प्राचीनमज्ञानादपराधं क्षमस्व मे ॥८३६॥ त्यक्तकुब्जत्ववैरूप्यो नलः स्वं रूपमास्थितः । निर्मुक्त इव भोगीन्द्रस्तदानीं दिद्युतेतराम् ॥८३७।। सार्थेशो धनदेवोऽथ सोपायनकरस्तदा । कुतोऽपि भीमभूपालं द्रष्टुकामः समागमत् ॥८३८॥ 15 25 १. कञ्चकरहितः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy