________________
5
10
15
20
25
८]
[ पाण्डवचरित्रमहाकाव्यम् । सगाङ्गेयगङ्गायाः पितृगृहे गमनम् ॥
परं परमसौन्दर्यशालिनस्ते कलावतः । मृगव्यव्यसनं दोषो लक्ष्मेव मृगलक्ष्मणः ॥६३॥
अरण्यबद्धरङ्गाणां कुरङ्गाणां निरागसाम् । व्यापादनेन मृगया सत्यं पापद्धिरुच्यते ॥ ६४ ॥ वधः कृतापराधानां निर्मन्तूनां च पालनम् । उर्वीपतीनां सर्वेषामेष धर्मः सनातनः ॥६५॥ आपदं श्वापदान्ये(ने)वं मा स्म नैषीर्नयोज्ज्वल ! । हिंसकानां हि नेदीयान्नरकोत्सङ्गसंगमः ॥६६॥ तत्त्यज व्याधसाधर्म्यं धर्म्यं कर्म समाचर । मम विज्ञापनामेनां नातिक्रमितुमर्हसि ॥६७॥ अथाऽऽह पृथिवीपालः प्रिये ! साधु त्वमभ्यधाः । इमं चावैमि निःशेषं पापव्यापारमात्मनः ॥६८॥ किं तु कान्ते ! दुरुच्छेदः सैष मे व्यसनग्रहः । यो लङ्घयति ते वाचं समयस्मरणोपमाम् ॥६९॥ इत्युक्त्वा तामवज्ञाय मृगयामगमन्नृपः । सा च तं बालमादाय पितुर्मन्दिरमभ्यगात् ॥७०॥ पुरे रत्नपुरे तस्मिन्नाढ्ये वैताढ्यमण्डने । तं शिशुं वर्धयामास सा सती बन्धुवत्सला ॥७१॥ पत्नीवृत्तं यथावृत्तं व्यावृत्तो मृगयावनात् ।अथ पर्यश्रुरश्रौषीन्मेदिनीशः परिच्छदात् ॥७२॥ तत्सकर्णः समाकर्ण्य सोऽन्वशेत निजाशये । पश्चात्तापकृते कस्य न स्याद्व्यसनमादृतम् ॥७३॥ नृपः स्मृत्वा स्मितस्मेरमात्मजास्यमखिद्यत । विरहः सुसहः केन तादृशस्याङ्गजन्मनः ॥७४॥ अथ पुत्रकलत्राभ्यां विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानैषीच्चतुर्विंशतिवत्सरीम् ॥७५॥
१. चन्द्रस्य । २. सिद्धान्तस्मरणसदृशीम् ।