________________
[६६७
षोडशः सर्गः । नेमिनाथस्य देशना ॥]
समं पित्रा पितृव्यैश्च मातृभ्रातृसुतैस्तथा । पृथक्स्तम्बेरमारूढेरन्वितः पाण्डवैरपि ॥३२३।। समग्रेणावरोधेन पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप ज्ञानोत्सवभुवं विभोः ॥३२४॥ वन्दारुः प्रभुपादाब्जं राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं भृङ्गीवागात्समुत्सुका ॥३२५॥ गजादत्तीर्य साम्राज्यलक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारा हरिः प्रभुसभां मुदा ॥३२६॥ स त्रिः प्रदक्षिणापूर्वं नम्रो नाथमवन्दत । अनुशक्रं न्यषीदच्च यथास्थानं परेऽपि च ॥३२७॥ अथोद्धर्तुमना जन्तून्भवकूपोदरात्प्रभुः । देशनां रज्जुदेशीयामाततान कृपार्णवः ॥३२८॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वंकषाः श्रियः ॥३२९॥ यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसङ्गमाः ॥३३०॥ वपुर्वपुष्मतां प्रायो विपदेकनिकेतनम् । पुत्रमित्रकलत्राद्याः प्रदत्तविविधाधयः ॥३३१॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः । सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥३३२॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥३३३।। सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसम्पदः । सेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥३३४॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारत्नं न किञ्चन ॥३३५॥
25
१. मित्रम् - स्नेहलम् । २. निधिः ।