SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 10 ६८०] [पाण्डवचरित्रमहाकाव्यम् । कृष्ण-पद्मनाभयोर्युद्धम् ॥ ऊचेऽथ सस्मितः शौरिद्विषा यूयं जितास्तदा । यदाऽयं वा वयं वाऽथ जेतारोऽद्येत्यवोचत ॥१३०॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् । जेष्याम्येनं रणे जेष्ये नानेन कथमप्यहम् ॥१३१॥ इत्युदित्वा मुरारातिरुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं पाञ्चजन्यमपूरयत् ॥१३२॥ बलत्रिभागः पद्मस्य तदीयध्वनिनाऽनशत् । पञ्चाहेनासितेनेन्दोर्बिम्बाभोगत्रिभागवत् ॥१३३॥ शार्गी शाङ्गमथारोप्य कोपादास्फालयद् दृढम् । तन्नादेनापि तत्सैन्यत्रिभागस्तद्वदत्रुटत् ॥१३४॥ प्रणश्याथ पुरीं पद्मः शेषसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः प्रतोलीश्चाप्यधापयत् ॥१३५॥ उत्तीर्याथ रथाद् विष्णुर्कोमान्तर्व्यापि भैरवम् । व्यात्ताननं हसदंष्ट्रं नारसिंहं वपुर्व्यधात् ॥१३६॥ अथोन्मर्यादयन्नब्धीन्कम्पयन्काश्यपीमपि । चालयन्नचलान् विष्णुवितेने पाददर्दुरान् ॥१३७।। प्राकाराग्राणि तैः पेतुर्दुद्रुवुर्गोपुराणि च । ध्वंसन्ते स्म च वेश्मानि सांसे चाट्टमण्डली ॥१३८॥ निम्नेषु केऽप्यलीयन्त निपेतुः केऽपि मूच्छिताः । आलिलिङ्गस्तरून्केऽपि जनाः केऽप्यप्सु चाविशन् ॥१३९॥ क्षम्यतामिदमागो मे देवि ! दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीयान्मां रक्षास्मादधोक्षजात् ॥१४०॥ इत्याधुदीरयन्दीनं भिया तरलतारकः । पद्मनाभोऽथ पाञ्चालीपादपङ्केरुहेऽपतत् ॥१४१॥ युग्मम् । साऽप्यूचे चेद्वधूवेषमाधायाग्रे विधाय माम् । शाङ्गिणं शरणं यासि तदा जीवसि नान्यथा ॥१४२॥ १. पञ्चदिनेन कृष्णपक्षेन । २. दर्दर:-पर्वतविशेष आघातो वा । 15
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy