________________
सप्तदशः सर्गः । पद्मनाभेन कथितो वृत्तान्तः ॥ ]
तयेत्युक्तस्तथा चक्रे पद्मनाभो भयातुरः । प्राणत्राणाय जीवा हि नास्ति तद्यन्न कुर्वते ॥ १४३॥ नृसिंहवपुरुत्सृज्य प्रसन्नस्तं जनार्दनः ।
मा भैषीरिति सम्भाष्य पप्रच्छ प्राक्तनीं कथाम् ॥१४४॥ पद्मनाभोऽब्रवीद्देव ! नारदो मुनिपुङ्गवः । सहसैव कदाचिन्मामागादन्तः पुरः स्थितम् ॥ १४५॥ तथाऽभ्यर्च्य यथौचित्यमप्रच्छि स मुनिर्मया । यदीदृश्यः क्वचिद् दृष्टाः स्त्रियो मत्प्रेयसीसमाः ? ॥१४६॥ मामथोचे स किं कूपमण्डूक इव भाषसे ? ।
पाञ्चाल्याः पुरतो राजन् कीदृश्यस्तव वल्लभाः ? ॥१४७|| भूयोऽपि विस्मयस्मेरमानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन् ! केयं ? यत्त्वयैवं प्रशस्यते ॥१४८॥ अथाह स मुनिर्जम्बूद्वीपभारतभूषणम् । हस्तिनापुरमिप्यस्ति पुरं स्वर्गपुरोपमम् ॥१४९॥ पाण्डवाश्चण्डदोर्दण्डास्तद्धिन्वन्ति यशोधनाः । आदिको मुकुन्दोऽभूद्यत्साम्राज्यमहीरुहः ॥ १५०॥ गञ्जा हिरण्यगर्भस्य रूपलावण्यसम्पदाम् । पाञ्चाली नाम पञ्चानां तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहृत्येति क्षणादन्तरिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकारैरहमुज्जागेरस्मरः ॥ १५२ ॥ पूर्वसङ्गतिकं मित्रं देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास कृष्णाऽऽहरणहेतवे ॥ १५३॥ युग्मम् । सोऽब्रवीदथ पाञ्चालीं सतीसीमन्तमौक्तिकम् । कथञ्चिदीहते नान्यं वचः कुर्वे तथापि ते ॥ १५४॥
इत्युक्त्वा मेऽनुरोधेन मन्दिरोपरिशायिनीम् । दत्त्वा ऽवस्वापिनीं विद्यां द्रौपदीं सोऽहरत्सुरः ॥ १५५ ॥
१. खानिः । २. कामातुर ।
[ ६८१
5
10
15
20
25