SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 10 १९६] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवादिनाम् विमानारोहणम् ॥ स ननाम क्रमाज्ज्येष्ठबान्धवान् विश्वबान्धवः । श्लिष्यति स्म च सानन्दं वन्दमानान्कनीयसः ॥४२७॥ भूपतिप्रमुखं सर्वं ततः स्वजनमण्डलम् ।। आरोहयद्विमानं तत्स्वयमप्यारुरोह सः ॥४२८।। झणज्झणितिमाणिक्यकिङ्किणीमालभारिणा । मार्जनोर्जस्वलस्वर्णवैजयन्तीविराजिना ॥४२९॥ सौरभोदारमन्दारकुसुमोच्चूलशालिना । अनत्यन्तीनया नीचैर्गत्या तेनाथ गच्छता ॥४३०॥ प्रमोदविशदैः पौरनेत्रैर्नीराजितोऽर्जुनः । अविशद्दिव्यसर्वाङ्गशृङ्गारमधुरं पुरम् ॥४३१॥ त्रिभिर्विशेषकम् । विस्मयस्मेरनेत्राभिः खेचराणामितस्ततः । विमानानि मृगाक्षीभिनिरीक्षांचक्रिरेतराम् ॥४३२॥ दध्वान दुन्दुभिर्बाद हतो विद्याधरैर्दिवि । तत्संहर्षादिव क्षोणीपीठे वण्ठैश्च ताडितः ॥४३३॥ कौङ्कमीनामपामाप्य पांशवः सङ्गमोत्सवम् । नालमुत्थातुमश्वीयखुरक्षुण्णा अपि क्षितेः ॥४३४॥ राजवर्मध्वजा रेजुर्मरुद्वेल्लितपल्लवाः । विद्याधरविमानानां कुर्वन्तो गणनामिव ॥४३५॥ पश्यन्तः परितः पौरयोषितः पोषितश्रियः । हस्तिनापुरमेव धाममन्वत नभश्चराः ॥४३६॥ निध्यायन्तः सरोमाञ्चं मञ्चान् गगनचारिणः । विमानेषु मनश्चक्रुरनास्थाशिथिलं मुहुः ॥४३७।। पार्थमेकमनेकासां पौरसारङ्गचक्षुषाम् । नेत्रपत्रैः पिबन्तीनां युक्तं यन्नाशितंभवः ॥४३८॥ इभालोकभिया भ्रष्टनीविः स्रस्तोत्तरीयका । काऽप्युच्चैर्दयाञ्चक्रे खेचरैः सस्मितैर्मिथः ॥४३९।। 20 25 १. अनतित्वरया । २. मधुरः प्रतिद्वयपाठः । ३. भृत्यैः । ४. तृप्तिः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy