________________
[१९५
पञ्चमः सर्गः । अर्जुनस्य हस्तिनापुरे प्रवेशः ॥]
शोकमानन्दतां निन्ये मेदिनीशस्य तद्वचः । शुद्धः सिद्धरस: शुल्वं महारजततामिव ॥४१४॥ हर्षाश्रुबिन्दुसंदोहः स्थाने शोकाश्रुविपुषाम् । पृथायाः पप्रथे कृत्स्नो ज्योत्स्नेव तमसां पदे ॥४१५॥ बभूव रभसाच्चेतः सोदराणां विकस्वरम् । भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ? ॥४१६॥ आदिश्य पुरि तत्कालमुत्सवं सपरिच्छदः । तनूजं मनसः पश्चाद्भूपतिः प्रत्युदव्रजत् ॥४१७॥ मेदिनीपतिमा(रा)गत्य पुरद्वारवनावनौ । अनेदीयांसमुद्दयोतसंभारं भृशमैक्षत ॥४१८॥ मार्तण्डमण्डलैः पूगतिथैरिव मरुत्पथः । व्याप्यमानो विमानौटुस्ततः क्षमापेन वीक्षितः ॥४१९।। क्षणादैक्ष्यन्त सामन्तमायूरातपवारणैः । सैन्यानि पितुरुद्यानभ्रमं पुष्णन्ति जिष्णुना ॥४२०॥ महीयोभिर्मह:पुजैर्मुहुर्मञ्जरयद्दिशः । विमानमवनम्यैकमाजिहीत महीतलम् ॥४२१॥ नरेन्द्रखेचरेन्द्राभ्यां ताभ्यां तस्मादनुद्रुतः । नितान्तमुदितस्वान्तः कपिकेतुरवातरत् ॥४२२॥ पित्रोः क्रमात्क्रमाम्भोजमाकुलालिकुलायितैः । ममार्जावर्जयन् मौलिं कौन्तेयः कुन्तलोच्चयैः ॥४२३।। उत्थाप्य रभसात्ताभ्यामानन्दाश्रुकणोत्करैः । सिच्यमानतनुः स्वैरमालिलिङ्गे धनंजयः ॥४२४॥ तीर्थतोयाभिषेकोत्थपावित्र्यस्यैव काम्यया । ताभ्यां कपिध्वजो मूलि मुहुर्मुहुरचुम्ब्यत ॥४२५॥ समस्तजाह्नवेयादिगुरुवर्गे समन्ततः । प्रतिपेदे यथौचित्यमाचारः सव्यसाचिना ॥४२६॥
१. ताम्रम् । २. पूगीफलतूल्यैः ।