________________
[१९७
पञ्चमः सर्गः । विमानस्य पुनरागमनम् ॥]
वदनाम्भोजसौरभ्यभ्रमद्धृङ्गकुलाकुला । नर्तयन्ती करौ काचित्खेलयामास खेचरान् ॥४४०॥ पार्थालोकनलाम्पट्यात्पणांस्तांस्तान् प्रतिश्रुतान् । गाढाश्लेषमुखान् पत्या काचिदस्मार्यताधिकम् ॥४४१॥ प्रतिस्थानमथ स्यूतपूतपल्लवतोरणम् । रम्भास्तम्भपरीरम्भमीलत्तरणिदीधिति ॥४४२॥ प्रतिद्वारमलिन्देषु मुदा गोत्राङ्गनाजनैः । मौक्तिकस्वस्तिकोदात्तदत्तकुङ्कुमगोमुखम् ॥४४३।। कक्षान्तरगवाक्षस्थपाञ्चालीलोचनैर्मुहुः । प्रत्युद्यातः शनैर्भेजे राजमन्दिरमर्जुनः ॥४४४॥ त्रिभिर्विशेषकम् । सत्कृत्यवित्पुरस्कृत्य भूपतिप्रभृतीन् गुरून् । जगन्मानसमारूढो विमानादवतीर्णवान् ॥४४५॥ प्रीत्या कुन्त्या कृतं तत्तदवतारणमङ्गलम् । प्रतिगृह्य प्रतीहारैर्दूरमुत्सारितप्रजः ॥४४६॥ सर्वतः खेलदुत्तालबन्दिकोलाहलाकुलम् । मध्यमुर्वीन्द्रसौधस्य विशति स्म धनंजयः ॥४४७॥ आस्थानीपीठमास्थाय पाण्डुश्चण्डांशुतेजसा । स्नेहालापैश्चिरं तस्थौ भक्तिनप्रेण सूनुना ॥४४८॥ तयोरानम्रताभाजोः सुतस्य प्रियमित्रयोः । आवासौ स निजावासदेशीयावदिशन्मुदा ॥४४९॥ स्वस्थानं मेदिनीभर्तुरादेशाद्गतयोस्तयोः । प्रणम्य प्रणयप्रतः पार्थः स्वावसथं ययौ ॥४५०॥ आग्रहात्प्रतिजग्राह तत्र दाक्षिण्यदीक्षितः । पौरजानपदामात्यसामन्तोपायनान्यसौ ॥४५१॥ हर्षसोत्कर्षमाभाष्य विसृज्य निखिलं जनम् । प्रेमपल्लवितः सोऽथ सैरंध्रीसौधमाविशत् ॥४५२॥
१. गोमुख-लेपः । २. अवलोकनक्रियाभिः । ३. निजावासतुल्यौ । ४. द्रोपदीसौधम् ।