________________
४९८]
[पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवसैन्यावासः ॥ दन्तक्षोदैः पदाघातैस्तारहेषारवोल्वणाः । बलादकलहायन्त नीरतीरे तुरङ्गमाः ॥२१८॥ वारिबिन्दूत्करैर्मुक्तामण्डितास्तरणा इव । तुरङ्गपतयः सद्यस्तटोत्तीर्णा विरेजिरे ॥२१९॥ दूरीकृतजनैर्नागा हस्त्यारोहैरमर्षिणः । तीर्थे पृथक्पृथग्दूरं निन्यिरे जलकेलये ॥२२०॥ मदाम्बुनिर्झरोद्गारी करीन्द्रो हुदिनीहृदम् । कामं विलोडयामास पयोधिमिव मन्दरः ॥२२१।। हठाकृष्टमुखाम्भोजः क्षिपन्करमितस्ततः । चकार सरितः क्षोभमभीक: करिपुङ्गवः ॥२२२॥ श्वासोद्भूतैरिव स्थूलमौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती हस्तोदस्ताम्बुशीकरैः ॥२२३॥ तदुर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स्म मज्जन्तः सरिद्वारिणि वारणाः ॥२२४॥ चित्रिता इव भूयोऽपि निर्यान्तः सरितोऽन्तरात् । सरोजिनीरजःपुञ्जपिञ्जराः कुञ्जरा बभुः ॥२२५॥ समुद्र इव शीतातिनिर्गतान्तर्धराधरः । गजैस्ती| तटोत्तीर्णे राजते स्म नदीहृदः ॥२२६॥ बभौ स्वायंभुवी सिन्धुर्दन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं कालिन्येव निषेविता ॥२२७॥ क्रीडदुन्मत्तवानेय दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले पर्यणंसीद् गजाग्रणीः ॥२२८॥ पेतुषी सिन्धुरत्रासादवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं साधु साधुवादेन लब्धवान् ॥२२९।।
15
20
१. दन्तखादैः इति प्रत्यन्तरपाठः साधुः । २. स्नानोत्तीर्णा इति प्र० । ३. शीतपीडया निर्गताः अन्त:स्थितपर्वताः यस्मात् सः । ४. सरस्वती नदी । ५. तिर्यग्दन्त-प्रहारमकरोत् ।