SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः । सिद्धार्थदेवस्य प्रकटनम् ॥] I तं चाभ्यधाद् धिगेतां ते हन्त दुर्व्यवसायिताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्करान् ? ॥६४॥ स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शाड्वलीभविता भूयस्तदाऽयमपि पादपः ॥ ६५॥ तामश्रुत्वेव तद्वाचमुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु क्षिपन्तं कञ्चिदैक्षत ॥६६॥ तमप्यभिदधे गावः कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् ? ॥६७॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेष संस्थितः चरितारस्तदा गावोऽप्यमूर्द्वर्वाङ्कुरानिमान् ॥६८॥ रामोऽथाचिन्तयत्सत्यं किं मृतोऽयं ममानुजः ? । वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः ॥६९॥ यावदित्याप्तचैतन्यः किञ्चिच्चलति लाङ्गली । तावदुद्योतिताऽऽशान्तः कश्चिदस्थात् पुरः सुरः ॥७०॥ सोऽब्रवीत् सीरिणं सोऽहं सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य देवभूयमुपागमम् ॥७१॥ स्मरस्येतत्परिव्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु" पतन्तं व्यसनार्णवे ॥७२॥ तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थलम् । प्रबोधयितुमभ्यागां तां तवाभ्यर्थनां स्मरन् ॥७३॥ श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः ॥७४॥ एतान्यश्मरथादीनि वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय दर्शितानि मयैव ते ॥७५॥ [ ७०३ विमुच्य तमिमं मोहं संदोहं दुःखसम्पदाम् । आत्मनीनं महत्किञ्चित्कर्म निर्मीयतां त्वया ॥७६॥ १. दुर्व्यवसायताम् प्रतौ । २. कङ्कालः - अस्थिपिञ्जरम् । ३. मृतः । ४. भ्रतः ! प्रतिद्वय० । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy