________________
5
10
15
20
25
२७६ ]
[ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरो द्यूतेपराजितः ॥ तैश्च दासेरवत्कर्म कर्तव्यं द्यूतहारितैः । अधिमन्दिरमाजन्म धृतराष्ट्राङ्गजन्मनः ॥९३१॥ दुःखस्फुटितहृन्मर्मकीकसध्वनिबान्धवः । उदगात्पारिषद्यानां महान्हाहारवो मुखात् ॥९३२॥ शरीरमिदमात्मीयमस्यैव हि पुनः क्व तत् । यत्र कुत्रचिदित्यन्तः खेदिनस्तस्य नानुजाः ॥९३३॥ राधेयसौबलादीनामनिन्दन्केऽपि कैतवम् । निनिन्दुर्धार्तराष्ट्रस्य केऽपि विश्वस्तघातिताम् ॥ ९३४॥ निन्दन्ति स्म तपःसूनोः केचिदत्यार्जवं मुहुः । धृतराष्ट्रं सुतस्नेहमोहितं केऽप्यनिन्दिषुः ॥ ९३५ ॥ युग्मम् । क इवैतादृशो ज्येष्ठबन्धुः स्वाधीनजीवितः । इति वायुसुतादींस्तु तुष्टाः सर्वेऽपि तुष्टुवुः ॥९३६॥ हारितेषु प्रतीपेन वेधसाऽवरजेष्वपि । अजातरिपुरात्मानं चकाराकृपणः पणम् ॥९३७॥ मा मेति परिषद्वाक्यैराक्रन्दैरनुजीविनाम् । लोकशोकप्रवादैश्च शब्दाद्वैतं तदाऽभवत् ॥९३८॥
शृङ्गाग्रवद्गिरेरापः प्रतिषेधपरा गिरः । भीष्मादीनामवस्थानं लेभिरे न युधिष्ठिरे ॥९३९॥ पणाभावात् पृथासूनुरथाऽऽत्मन्यपि हारिते । आसीत् किंकार्यतामूढस्तरुभ्रष्टप्लवङ्गवत् ॥९४०॥ ततस्तं स्वजनीभूय बभाषे सुबलात्मजः । पणस्तवास्ति पाञ्चाली तयाऽऽत्मानं विमोचय ॥ ९४९ ॥ इत्युक्ते तेन वैकल्यपल्यङ्कः सह कीर्तिभिः । द्रौपदीमपि कौन्तेयो निनाय पणतां तदा ॥९४२॥ गान्धारीसुतगृह्याणामपि केषांचिदक्षिषु । तदाऽऽविरासन्नश्रूणि गुणाः सर्वप्रियङ्कराः ||९४३॥
१. कीकसम् अस्थि ।