SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ [४८९ 10 द्वादशः सर्गः । कुन्तीकृतप्रयाणमंगलम् ॥] अहितानां तु बाहुल्यं मुदे शौण्डीर्यशालिनाम् । आधिक्यमेधसां काममुत्सवाय हविर्भुजः ॥१०२॥ मय्यागते तु सङ्ग्रामव्योमन्युत्पातवातवत् ।। प्रभुः स भवतो मा गान्मेघवद्विशरारुताम् ॥१०३॥ तद्गच्छ कथयेस्तस्य सन्ति चेत्तव बाहवः । पुत्रजामातृकल्पान्तकोपश्च स्फुरति स्फुटः ॥१०४॥ सांयुगीनो झगित्येव तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु मत्कृपाणस्य पारणा ॥१०५॥ युग्मम् । एवमुद्गीर्य तं दूतं विससर्ज गदाग्रजः । आहूय तमुदन्तं च कौन्तेयानामचीकथत् ॥१०६॥ तेनाख्यातेऽथ वृत्तान्ते पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात्स्वयमेव चिकीर्षुभिः ॥१०७॥ अथ प्रस्थानिके लग्ने सर्वग्रहबलोज्ज्वले । प्रणीतमङ्गलाः कुन्त्या पाण्डवेयाः प्रतस्थिरे ॥१०८॥ · अपरेऽप्यवनीपाला विराटद्रुपदादयः । तानन्वगुर्महोत्साहाः संस्कारा इव धीगुणान् ॥१०९॥ ते समुच्छलदुत्साहलहरीपीवरश्रियः । समं सेनाभिरभ्येत्य राजद्वारेऽवतस्थिरे ॥११०॥ देवोऽपि कंसविध्वंसी देवकीकृतमङ्गलः । प्रतस्थे सज्जितानेकराजकानीकराजितः ॥१११॥ बान्धवैश्च तनूजैश्च वसुदेवबलादिभिः । युतस्तमनुवव्राज समुद्रविजयो नृपः ॥११२॥ तत्कालकलितौद्धत्यः कार्मुकादिपरिग्रहात् । वहन्नुच्चै रसं शान्तं बिभ्राणं वीरभूमिकाम् ॥११३॥ सवयोभिः स्मराऽऽकारैः कुमारैः परिवारितः । दधद्दिव्यानलङ्कारान् मायूरातपवारणः ॥११४॥ 15 20 १. काष्ठानाम् । २. राज्ञां समूहो राजकम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy