SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [१] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥] [७२३ अथ भ्रातृभिर- १२/७ | अथ सैन्यरथो १३/८६७ | अथानुजग्मुषां ५/१ अथ माता १६/२५० | अथ स्फुटमवष्टभ्य ५/५२ अथान्तः स्वान्त- १०/३५२ अथ मुक्त्वा पुरी ८/२६७ अथ स्फूर्जद- ७/६०८ | अथान्तःक्षिप्तकर्पूर- ४/३९७ अथ मौहूर्तिकादिष्टे ४/११८ | अथ स्वबला- १३/३९६ अथान्तश्चिन्तया- १/५१४ अथ राज्यं १/२६३ अथ स्वबाहु- ७/६६७ अथान्तस्तैलकुण्डस्य ४/२९५ अथ लक्षमपि १४/२२५ | अथ स्वयंवरागार- ४/१५३ | अथान्यदा ६/३१९ अथ वन्यैः ९/३५८ | अथदायादसंदोह- ११/२२३ | अथान्यदाऽव ४/१ अथ वर्षत्रिशत्यायुः १६/३०५ | अथलग्नदिने ६/९५ अथान्यमनसं ७/१६ अथ विद्याधरेन्द्रेण ९/४९ | अथवा ७/५७६ | अथान्येधुर्जा- १२/१ अथ वेणलतां ९/२३० अथाकथयदुर्वीशः १/४९१ | अथान्योऽन्या- १३/४४३ अथ वैदेशिकौ- १०/७५ अथाकरपुर- ६/९२४ | अथापृच्छि रहो १/५५५ अथ वैवाहिकं ४/३८९ अथाकस्मान- ७/४३५ | अथाप्तपुरुषै- ६/३३७ अथ व्यापारित- ७/६०७ अथाक्षमी कुरुक्षेत्रं ११/१६२ | अथाभाग्यभरै- ६/३८० अथ व्यावल्ग- १३/२८७ अथाख्यत्केवली ६/६१० अथाभाषत १२/३५९ अथ व्योम्नि ८/३३८ अथाख्यत्सोमकः १४/१३७ अथाभाषत १/३०७ अथ व्योम्नि ८/५०१ अथाख्यदधृतराष्ट्राय ६/२०६ अथाभाषत २/१८३ अथ शोकेन ७/५६१ अथागत्य विनीतां- ३/३२६ अथाभाषत ७/६१ अथ शौण्डीर- १/३०१ अथागमाम ८/१३१ अथाभाषत ते ८/५४८ अथ शौर्यपुरे १/४५४ अथाङ्गीकृत्य ७/४०८ अथाभाषिष्ट १३/३०७ अथ श्लाघ्यतम- ३/११२ | अथाचक्राम ७/३५८ अथाभाषिष्ट ७/२७८ अथ संदेहसंदोह- ३/१४० | अथाजल्पत्पृथा ८/५५६ अथाभाष्यत २/३७७ अथ संसारसंतापन- १७/५३ | | अथाजल्पदजातारि: १२/१८६ | अथाभूदुभयेषा- १३/९८२ अथ संसारसन्ता- ११/२३३ | अथाताम्राम्बुद १३/१३५ अथाभ्यधत्त २/३६७ अथ सत्यव्रतं ८/११४ अथातिरंहसा ३/८१ अथाभ्यधत्त ६/१९८ अथ सन्ध्या १३/३०० अथातिरथिराह ३/४६५ अथाभ्यधत्त ८/९४ अथ सम्पूर्ण ३/३९ अथादित्सुः १७/२५० अथाभ्यधत्त ९/१८९ अथ सम्भूय ७/५४६ अथादिष्टा तयो- ४/३६१ अथाभ्यधत्त ९/४३ अथ सर्वाभि १३/७३४ अथादिष्टो विशां १/४६९ अथाभ्यधत्त राधेयः ६/९८२ अथ सा कथयामास ८/४२३ अथादेशाद- १३/११०५ अथाभ्यधात्पृथा ७/५१८ अथ सायंतना- १२/३३८ अथाद्भुता सभा ६/२२५ अथाभ्यधाद्भव- ९/५५ अथ सारथिरालोक्य १०/३७७ अथाधमर्ण- ७/३६९ अथाभ्यधायि १२/३६६ अथ साश्रुमुखः ७/१०१ अथाध्यासीन- १८/३ अथाभ्यधुर्दशाह- ११/१४ अथ साऽकथय- ३/२५ अथानम्य क्रमा- ५/५७ अथाभ्युत्तिष्ठतो ४/२०६ अथ सिंहरथो २/९४ अथानीतद्विष- १४/३६ अथाभ्यूह्य सुख- ९/६० अथ सुस्थितमारा- १७/१०० अथानीय निजं २/८६ अथाभ्येत्य १३/९३७
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy