SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ७१४] [ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथवन्दनार्थं पाण्डवमुनयोऽगच्छन् ॥ तत्प्रभृत्यनुभावेन मुनेर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूरश्वापदं समभूद्वनम् ॥२१०॥ इत्याकर्ण्य कथां तस्य धर्मघोषमुनेर्मुखात् । विषादकलुषात्मानः पाण्डवेया बभाषिरे ॥ २१९॥ ईदृगद्वैतचारित्रपवित्रात्मा बलो मुनिः । हा ! धिगस्माभिरत्यन्तं भाग्यवन्ध्यैर्न वन्दितः ॥ २१२ ॥ श्रोत्रपात्रीकृता यस्य वार्ताऽपीयमनुत्तरा । निषिञ्चत्यन्तरात्मानमश्रान्तममृतैरिव ॥ २१३॥ विश्वभद्रङ्करः स स्याद्यदि साक्षादवेक्षितः । श्रेयःसंवलितानन्दमयं नस्तज्जगद्भवेत् ॥ २१४॥ युग्मम् । तन्नैवाभूदभाग्यैर्नस्तावत्सम्प्रति तु प्रभोः ! । श्रीनेमिस्वामिपादारविन्दं वन्दामहे यदि ॥ २१५॥ तद्भवत्येव नः सर्वपाप्मभ्यः सलिलाञ्जलिः । बिभर्ति कृतकृत्यत्वं व्रतग्रहणमप्यदः || २१६ ॥ युग्मम् । किन्तु त्रिजगदम्भोजस्मेरणद्युमणिः प्रभुः । क्वाधुना विहरत्येवं विद्मः किमपि नो वयम् ॥२१७॥ इत्युक्ते सूनुभिः पाण्डोर्धर्मघोषमुनीश्वरः । ज्ञानालोकमयेनाक्ष्णा साक्षात्कृतजगज्जगौ ॥२१८॥ आर्यानार्येषु देशेषु मध्यदेशादिषु क्रमात् । विहृत्य ड्रीमदाद्येषु भूधरेष्वप्यनेकशः ॥२१९॥ मार्तण्ड इव राजीवखण्डान्निशि निमीलितान् । मोहव्यामोहितांस्तांस्तान्प्राणिनः प्रतिबोध्य च ॥ २२० ॥ ज्ञात्वा नेदीयसीमात्मनिर्वृतिं भुवनप्रभुः । गिरिं रैवतकं नाम नन्वलंकुरुतेऽधुना ॥ २२२॥ त्रिभिर्विशेषकम् । इत्यस्य गिरमाकर्ण्य विक्लवोत्सुकचेतसः । स्वामिसङ्गमसोत्कण्ठा जजल्पुः पाण्डुसूनवः ॥२२२॥ ननु त्वरितमद्यैव तर्हि प्रस्थीयतां प्रभो । दर्श्यतां नः पुरोभूय पादास्तस्य जगत्पतेः ॥ २२३॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy