SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । युद्धवर्णनम् ॥] व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव ! त्वमेवासि संयुगेऽस्मिन्नगञ्जितः ॥ १५५॥ इदं निर्मथितं नाथ ! सैन्यं ते परिपन्थिना । तदेवं देव ! किं युक्तं निजं पक्षमुपेक्षितुम् ? ॥१५६॥ भवेद्यद्यपि सावद्यं कर्मेदं निर्ममस्य ते । रथं तथापि वृत्रारेः किञ्चिदेनं कृतार्थय ॥१५७॥ इति मातलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकराकल्पमधिज्यं धन्व निर्ममे ॥ १५८ ॥ कृष्टद्विषदहङ्कारष्टङ्कारस्तस्य धन्वनः । व्यानशे रोदसी कालमहिषध्वनिभीषणः ॥ १५९॥ शङ्खं चापूरयन्नेमिर्दिक्कुक्षिंभरिनिस्वनम् । यच्छन्मूर्छालतां सोऽभूद्दैत्यानामपि दुःसहः ॥१६०॥ लक्षं विपक्षक्षितिपा योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन ध्वनिना धन्वशङ्खयोः ॥१६१॥ अथाह मातलिर्नेमिं विस्मितः सस्मितस्तदा । लीलयैव त्वया देव ! जिग्ये वैरिचमूरियम् ॥१६२ ॥ एनं पुनर्जरासंधं मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभंक्षमोऽपि किमुपेक्षसे ? ॥ १६३ ॥ ततो बिभेद वाङ्मुद्रां समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि नोचितः सूत ! मादृशाम् ॥१६४॥ किन्तु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते दुर्धरा मोहवीचयः ? || १६५॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या विष्णुभिः प्रतिविष्णवः ॥१६६॥ अचिरेणैव सोऽप्यर्थो भविता पश्यतस्तव । इति नेमिब्रुवन्नेवं स्वां संस्थापितवांश्चमूम् ॥१६७॥ ततस्तथेरयाञ्चक्रे शक्रसारथिना रथः । यथा सोऽरिवरूथिन्यां पुरः सर्वैरवैक्ष्यत ॥१६८॥ [ ६१९ 10 5 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy