SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 10 ४१०] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां पारणे सुपात्रभक्त्याभिलाषा ॥ इदानीमनुजानीहि पुनः स्वर्गमनाय माम् । ज्ञेयः सहायसंख्यायामहमप्यात्मनस्त्वया ॥३५१॥ इत्युदीर्य गते देवे ययौ सूर्योऽप्यदृश्यताम् । सतां कृतोपकारं तं हर्षादन्वीयिवानिव ॥३५२॥ स्थापिते च नभःस्थाले नक्षत्राक्षतसम्भृते । आययौ किल तानिन्दुदना वर्धयितुं निशा ॥३५३॥ मत्सरं कुरुराजस्य क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं यच्च (चैव) कृत्यायाः सौजन्यं च दिवौकसः ॥३५४॥ मुहुश्चिन्तयतां नानाभावचित्रेण चेतसा । सा तेषामतिचक्राम क्षणेनैव निशीथिनी ॥३५५॥ युग्मम् । अम्लानांस्तानिव द्रष्टं सप्तरात्रमपोषितान । पौरस्त्यादर्णवात्तूर्णमर्यमाऽथ विनिर्ययौ ॥३५६॥ पारणाविधये तेषां कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशुर्लगति स्म मुहुः करैः ॥३५७।। अथ वन्यैः फलैर्धान्यैः शाकैश्च हृदयङ्गमैः । कृष्णा निष्पादयामास नवां रसवती जवात् ॥३५८॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि चिन्ता तेषामभूदियम् ॥३५९॥ कुतोऽपि समयेऽमुष्मिन् किंचित्पात्रं तपोमयम् । यधुपैति तदा विद्मो भाग्यानामनुकूलताम् ॥३६०॥ धन्यास्ते पुण्यकर्माणस्तेषां चासन्नभव्यता । येषाममूदृशे काले सत्पात्रमुपतिष्ठते ॥३६१॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे न्यायात्तं वित्तमुप्यते ॥३६२॥ इति चिन्तापरेष्वेषु सार्थे क्वचन तस्थुषः । सूरेः सुचरिताख्यस्य मुनिः कोऽप्यतिसंयमी ॥३६३॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy