SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । निजोटजे आगतमुनेः पाण्डवैकृता भक्तिः ॥ ] वपुष्मदिव चारित्रं मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ मासक्षपणपारणे ॥ ३६४ ॥ युग्मम् । तं तपोधनमालोक्य लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दास्तेऽन्तः स्वान्तमचिन्तयन् ॥३६५॥ एषणीयमिदं वस्तु पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः कौमुदीन्दुसमागमः ॥३६६॥ क्व कुरङ्गारिसञ्चारघोराकान्तारभूरियम् ? । पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? ||३६७॥ ततो रूक्षरटद्ध्वाङ्क्षशमीमात्रतरौ मरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसङ्गमः ॥ ३६८॥ इत्युद्दामपरीणामशुद्धिनिधतचेतसः । आदाय भाजनान्येते मुनिमेत्य बभाषिरे || ३६९॥ प्रभो ! सुप्रातरद्यैव पुण्यैरद्यैव पुष्पितम् । निजैर्यत्पावितं पादैस्त्वयेदमुटजाङ्गणम् ॥३७०॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन निर्धनैरपि शेवधिः ॥३७१॥ द्रव्यादिशुद्धमाहारं विज्ञायात्यन्तनिस्पृहः । मुनिरप्यादे तादृग्न विराध्यति संयमम् ॥ ३७२॥ तदानीं ताडयामासुर्धुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोलाश्चेलोत्क्षेपं च चक्रिरे ॥ ३७३ ॥ विहितार्थिजनाधारा वसुधारा दिवोऽपतत् । पुष्पगन्धाम्बुवृष्टी च पेततुर्वासितक्षिती ॥३७४॥ अवादीद्देवता काचित्प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे सम्पदोऽखिलाः ॥ ३७५ ॥ विराटनगरे किन्तु वर्षमेतन्त्रयोदशम् । नवाभ्यां वेषकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥३७६॥ १. सिंहः । २. निधानम् । [ ४११ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy