________________
४१२]
[पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् पारणकम् ॥ एवमावेद्य सा तेभ्यः क्षणेनैव तिरोदधे । मुनिश्च स्वर्गिणश्चैव ययुः सर्वे यथागतम् ॥३७७॥ पारणं पाण्डुतनयास्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः शरीरस्थितिहेतवे ॥३७८॥ अर्थिनः प्रीणयामासुस्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥३७९॥ सौरभ्यसारघनसारकणावदातैलॊकंपृणैर्मुनिपतेविमलैर्गुणौघैः ।
तत्रैव ते विदधतो वदनाधिवासं द्वित्राण्यहानि मुदिता गमयाम्बभूवुः ॥३८०॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन
कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ॥
१. सर्वजनहिताः । २. कण:-सूक्ष्मः, अवदातः-शुद्धः ।