SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 10 ६२८] [पाण्डवचरित्रमहाकाव्यम् । सर्वेषां हस्तिनापुरं प्रति गमनम् ॥ वृते प्रतिपुरं तस्मिन्नभिषेकमहोत्सवे । सत्कृत्य व्यसृजद् विष्णुपान्भूचरखेचरान् ॥२७५॥ युधिष्ठिरप्रतिष्ठार्थं नृपैः कतिपयैर्वृतः । अन्येद्युः सोऽचलत्साश्वहास्तिको हस्तिनापुरम् ॥२७६॥ रामो नेमिरनाधृष्टिः पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमाराश्च सह तेन प्रतस्थिरे ॥२७७॥ मैत्री मञ्जरयद्भिश्च मिश्चित्राङ्गदादिभिः । चेले व्योमचरैः कैश्चित्तदा साकं किरीटिना ॥२७८।। कुन्त्या सह शिवादेवी रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्यश्चेलुः सस्नेहचेतसः ॥२७९॥ यास्यामः कथमानृण्यं विष्णोर्वयमहो इति । सङ्कथाः पाण्डवेयानां पथि पप्रथिरे मिथः ॥२८०॥ प्रागेत्य केशवादेशात्पुत्रोत्कण्ठाक्रशीयसः । पाण्डवागमनं पाण्डोरावेद्यत नभश्चरैः ॥२८१॥ प्रत्युद्ययौ तदाकर्ण्य सपौरः पाण्डुरात्मजान् । तेषामालोक्य च स्फीति पुपोष पुलकोत्करम् ॥२८२।। उपेयुषी समं पत्या सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण प्रावृषं नूतनां व्यधात् ॥२८३॥ विहाय वाहनान्याशु विकासिवदनाम्बुजाः ।। व्यक्तानन्दमवन्दन्त पितरौ पाण्डवा अपि ॥२८४॥ उन्निद्रप्रणाय माद्री गाढाश्लेषपुर:सरम् । पद्मोत्फुल्लदृशः कुन्त्याः पाणिभ्यामग्रहीत्क्रमौ ॥२८५॥ सरोमाञ्चा च पाञ्चाली पञ्चाङ्गीचुम्बितावनिः । क्रमात् पाण्डोश्च माद्याश्च प्राणमच्चरणाम्बुजम् ॥२८६।। अन्यैरपि यथौचित्यप्रणीते प्रणतिक्रमे । पीयूषमयमानन्दमयं तेषामभूज्जगत् ॥२८७|| आमुक्तमौक्तिकोच्चूलाः स्वर्विमानजितस्ततः । जगत्या इव रोमाञ्चा मञ्चा निर्ममिरे पुरे ॥२८८॥ १. प्रणेमे च० प्रतौ । 15
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy