________________
[६२७
चतुर्दशः सर्गः । कृष्णस्य राज्याभिषेकः ॥]
उच्चत्वविस्तरायामैर्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य बलं बाह्वोः परीक्ष्यते ॥२६२॥ युग्मम् । पश्यतां सर्वभूपानां भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेपमुच्चिक्षेप क्षणेन ताम् ॥२६३॥ ततो जयजयध्वानपूर्वं गीर्वाणखेचराः । प्रहृष्टाः सुमनोवृष्टिं कृष्णोपरि निचिक्षिपुः ॥२६४॥ अखण्डितोदयं षड्भिर्मासैरासूत्र्य दिग्जयम् । अखिलैः सह भूपालैर्वलति स्म बलानुजः ॥२६५॥ अथ क्रमेण वर्धिष्णुभरतार्धमहर्द्धिभिः । सोऽविशद् द्वारकां द्वारद्धारप्रारब्धमङ्गलाम् ॥२६६॥ ततो राज्याभिषेकाय विष्णोरुष्णांशुतेजसः ।। तीर्थानां मागधादीनां जलान्यानिन्यिरे सुरैः ॥२६७॥ समुद्रविजयो राजा स्वयमानकदुन्दुभिः । बलभद्रस्तपःसूनुर्भीमसेनार्जुनौ यमौ ॥२६८॥ अनाधृष्टिमुखाश्चान्ये कुमाराः स्वजना अपि । राजानोऽपि सहाऽऽयातास्ते सहस्राणि षोडश ॥२६९॥ अर्धभारतवास्तव्यास्त्रिविष्टपसदस्तथा । सर्वे व्योमचरास्ते च वसुदेववशंवदाः ॥२७०॥ हिरण्मयै रत्नमयैस्तीर्थाम्भ:पूरितोदरैः । कलशैर्मुखविन्यस्तोदारमन्दारपल्लवैः ॥२७१॥ आनन्दाश्रुसमारब्धवारिधाराद्विरुक्तयः । . वैकुण्ठमुच्चपीठस्थमभ्यषिञ्चन्नमी क्रमात् ॥२७२॥ पञ्चभिः कुलकम् । मातरोऽस्य शिवादेवी रोहिणीदेवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या मङ्गलानि मुहुर्जगुः ॥२७३।। हयाः कैश्चिद्गजाः कैश्चित्कैश्चिन्माणिक्यराशयः । कन्याः कैश्चित्तदा भूपैरुपदीचक्रिरे हरेः ॥२७४॥
१. 'तोदय:' प्रतिद्वये० ।