SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ 10 ६२६] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य भरतार्धसाधनम् ॥ बलदेवादयः सर्वे वसुदेवमनंसिषुः ।। वृद्धान् प्रद्युम्नसाम्बौ च ववन्दाते यथाक्रमम् ॥२४९॥ यथास्थानं यथानाम प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् ॥२५०॥ व्यजिज्ञपंश्च ते पित्रा शौर्यरूपादिभिर्गुणैः । जिग्ये जगत्रयं येन पुरस्तात्तस्य के वयम् ? ॥२५१॥ तवाऽऽज्ञास्रग्विणो मूनि विद्धि नस्तदतः परम् । नवमोऽसि हृषीकेशस्तन्नः शाधि यदृच्छया ॥२५२॥ इत्युदित्वा नवादित्यप्रभं ते कैटभद्विषम् । अपास्तकौस्तुभमदै रत्नपुर्जरपूजयन् ॥२५३।। . सोऽपि सम्मानयाञ्चक्रे वचसा क्रिययाऽपि तान् । उदात्तचेतसां क्वापि न ह्यौचित्यव्यतिक्रमः ॥२५४॥ सम्परायप्रमीतानां स्ववीराणां नरायणः । क्रियाऽभिज्ञः क्रियास्तास्ता विदधावौर्ध्वदेहिकीः ॥२५५॥ निवापं सहदेवोऽपि व्यधत्त विधिवत् पितुः । अन्येऽपि प्रेतकार्याणि स्वस्वसम्बन्धिनां व्यधुः ॥२५६॥ साऽपि जीवयशाः साक्षाद्वीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगपन्निर्लज्जाऽदाज्जलाञ्जलिम् ॥२५७॥ कूदित्वा यादवैस्तत्र स्वानन्दो यत्प्रदर्शितः । कृष्णोपज्ञं ततोऽन्वर्थमानन्दपुरमित्यभूत् ॥२५८॥ भारतस्य हरिस्त्रीणि खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥२५९॥ काश्चिदुत्थापयन्काशिदुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी साधयामास माधवः ॥२६०॥ हरिः प्राप प्रदेशं तं वसुधासाधनक्रमात् ।। शिला कोटिशिलानाम यत्रास्ति गिरिसोदरा ॥२६१॥ 15 १. युद्धे मृतानाम् । २. पितृतर्पणादिक्रियाम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy