________________
10
६३६]
[ पाण्डवचरित्रमहाकाव्यम् । मुनिदेशना ॥ शपन्ते कृपणाऽऽक्रन्दच्छद्मना क्षितिपं श्रियः । आददीत ततो लोकपीडयाऽर्थं न पार्थिवः ॥३८॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाऽऽकर्षणं नृणाम् ॥३९॥ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥४०॥ क्ष्माभुजां क्षिप्यते लक्ष्मीधूतैर्मधुरवादिभिः । अतिप्रवर्धितै त्यैर्वल्लभैश्च निरङ्कुशैः ॥४१॥ समग्रविषयग्रामसर्वस्वस्वादलालसैः । इन्द्रियैरिव कायस्थैः कायस्थैः क्षपिता नृपाः ॥४२॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥४३॥ प्रागित्युपादिशः सम्यग्यथा मे हृदयङ्गमम् । अधुनाऽपि प्रभो ! पथ्यं तथोपदिश किञ्चन ॥४४॥ इति विज्ञापनां राज्ञो निशम्य मुनिपुङ्गवः । दृशौ व्यापारयंस्तस्मिन्सानन्दे मन्दमभ्यधात् ॥४५॥ पुरा राज्योचितं तेऽर्थं पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि सर्वोपक्रमसिद्धये ॥४६॥ ऋषीणां त्विदमाख्यातुं राजन्नञ्चति नौचितीम् । ततो धर्मं च मोक्षं च समाचक्षे तवाधुना ॥४७॥ दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिवङ्करः ॥४८॥ स्वर्गापवर्गयोर्बीजं तत्र दानं भवेत्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ॥४९॥ प्राणिनां प्रीणनं मृत्योर्भीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥५०॥
15
20
१. राज्याधिकारिविशेषैः ।