________________
अष्टादशः सर्गः । पाण्डवमुनीनां साधना ॥]
[७०७ विज्ञा व्यज्ञापयन्नेनं ते निपत्य पदाम्बुजे । शिरो नः पावय स्वामिन् ! दीक्षादानात्स्वपाणिना ॥११७॥ भूत्वा भगवतो नेमेस्ततः स प्रतिहस्तकः । दक्षिणो दीक्षयामास मुनिः सप्रेयसीनमून् ॥११८॥ तदङ्गेषु तदा हर्षान्निर्गच्छत्पुलकच्छलात् । दृश्यन्ते स्म प्रणस्यन्ति कल्मषाणीव सर्वतः ॥११९॥ तेषां भावारघट्टोऽन्तर्वहति स्म तदा तथा । सिक्ताः पुण्यद्रुमाः कामं यथाऽऽनन्दाश्रुकुल्यया ॥१२०॥ द्रोपद्यात्तव्रता तेषां पञ्चानामनुगा बभौ । महाव्रतानां मूर्तानामिव मूतिमती क्रिया ॥१२१॥ तान्प्रणम्य ततः सर्वः पौरामात्यादिकोजनः । मन्दं मन्दं प्रयाति स्म श्रेयःसम्भारनिर्भरः ॥१२२॥ तेऽप्यभ्यासे गरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् । निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ॥१२३॥ अथोन्मीलन्मनोभावपरिचारकलालिताः । नित्यं प्रशमपीयूषपानपीयूषशालिनः ॥१२४॥ वाचमिन्द्रियखिङ्गानामशृण्वन्तो मनागपि । त्यजन्तो दूरतः काममालस्यादीनसूयकान् ॥१२५॥ आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाङ्ग्यां ते समभूवन्नधीतिनः ॥१२६॥ त्रिभिविशेषकम् । इत्याप्तश्रुतसंस्कारा दधुर्गीतार्थताममी । रसेन्द्रसंस्कृता लोहधातवो हेमतामिव ॥१२७॥ याज्ञसेन्यप्युपासीना प्रवर्तिन्याः पदाम्बुजम् । तपोज्ञानविवेकानां परां कोटिमशिश्रियत् ॥१२८॥ ततः कदाऽप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग् विहरन्ति स्म हरन्तो विश्वकल्मषम् ॥१२९॥
25
१. प्रतिनिधिः । २. समीपे । ३. 'पानसौहित्यशा०' प्रतिद्वये ।