SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ७०६ ] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपदीसहितपाण्डवानां प्रव्रज्या || ते ततः सहसोत्थाय तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः प्राविशन्नगरीं पुनः ॥१०३॥ ते मुहूर्ते शुभे कृष्णप्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं स्वराज्यस्याधिदैवतम् ॥१०४॥ ते रुद्धान्यवरोद्धव्यैः कारागाराण्यशोधयन् । आत्मानं पुनराकीर्णं दुष्कर्मपरमाणुभिः ॥१०५॥ दीनानां ते हिरण्यौद्यैदौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं संसारविषशाखिनम् ॥१०६॥ जीर्णभ्रष्टानि ते विश्वे चैत्यान्युद्दध्रुरर्हताम् । गम्भीरात्पुनरात्मानं दुर्गत्याख्यान्धकूपतः ॥१०७॥ अमेयानि वपन्ति स्म सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणामेकमेवाभवत्फलम् ॥१०८॥ किमन्यत्ते तथाऽवर्षन्सर्वतः कनकोत्करैः । लुम्पन्ति स्म यथा नामाप्युत्तमर्णाधमर्णयोः ॥ १०९॥ कुञ्जरेन्द्रानथारूढाः सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्यमौक्तिकाकल्पशालिनः ॥११०॥ उद्धूतचामरैः साक्षादप्सरोनिकरैरिव । वृताः शृङ्गारसम्भारसारैर्वाराङ्गनागणैः ॥ १११ ॥ सपौरैः सपरीवारैः सामन्तामात्यमन्त्रिभिः । अन्वीयमानाः ससुरैरिव सामानिकामरैः ॥११२॥ लोकपाला इवाध्यक्षाः पञ्चाप्युद्दामंदीप्तयः । कराग्रप्रेङ्खितै रत्नैः प्रीणयन्तोऽर्थिमण्डलम् ॥११३॥ तन्मार्गानुगमप्रौढतृष्णया कृष्णयाऽन्विताः । ऊरीकर्तुं परिव्रज्यां प्रचेलुः पाण्डुसूनवः ॥ ११४॥ पञ्चभिः कुलकम् । स नेत्राश्रुकणान् लाजकणान्पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो बाह्योद्यानमुपाययुः ॥ ११५॥ तत्रोत्तीर्यगजेन्द्रेभ्यो राजचिन्हान्यपास्य ते । सपत्नीकाः प्रभुं धर्मघोषाख्यमुपतस्थिरे ॥११६॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy