________________
[४६३
एकादशः सर्गः । दुर्योधन-धृतराष्ट्रयोः संवादः ॥]
छिनत्ति नाङ्गनप्रान्तप्ररूढं यो विषद्रुमम् । स एव भाविनं हन्त कुलक्षयमुपेक्षते ॥१६८॥ झगित्यम्भोभिरुत्तिष्ठन्नेवानिर्वापितोऽनलः । केन नाम निरुध्येत निःशेषं सदनं दहन् ? ॥१६९॥ नोद्वेगहेतवे कस्य दुष्टाविष्टो महानपि ? । भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥१७०॥ आत्मीयेष्वप्यपन्यायप्रवृत्तिं येऽधिकुर्वते । तेष्वेव स कुटुम्बेषु जायन्ते न सुखाय ते ॥१७१।। पातयन्तस्तटीस्तुङ्गास्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं पङ्किलीकुर्वतेतराम् ॥१७२।। अङ्गीकुर्वन् कदाचारं न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यर्णं चूतमूरीकृतानलः ॥१७३।। अपाकृतनयं मोहान्नधर्मोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥१७४॥ दुर्नयध्वस्तधर्मस्य श्रियो भङ्गरसङ्गमाः । व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥१७५॥ भोंग्याः श्रियो न साधूनामधर्मशबलीकृताः । सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥१७६॥ श्रियोऽप्यधर्मसंपृक्ताः कस्य नाम न मृत्यवे ? । हारहूरापि किम्पाकसम्पर्कान्न हिनस्ति किम् ? ॥१७७॥ नित्यमारब्धधर्मस्य नेदीयस्यस्तु सम्पदः । करारोपितदीपस्य न प्रभा हि दवीयसी ॥१७८॥ धर्मकर्मान्तिकीभूय सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मीवल्लिरुल्लासिपल्लवा ॥१७९॥ नासीरे यस्य धर्मोऽयं संवर्मयति सङ्गरे । तस्यार्पयति केशेषु समाकृष्य जयश्रियम् ॥१८०॥
15
25
१. दुष्टेन सहितः । २. कमलसमूहै: । ३. अङ्गीकृतोऽग्निर्येन सः । ४. कमलजलाभ्यां रहितम् । ५. अतिसमीपस्थाः । ६. अग्रसैन्ये ।