________________
४६] [पाण्डवचरित्रमहाकाव्यम् । पाण्डोः कुन्ती-माद्रीभ्यां सह विवाहः ॥
रागिणी सानुरागेण स मुदा मुदिताननाम् । कुमारः पाण्डुराजेन स्वसारं पर्यणाययत् ॥५६१॥ दत्तं दन्तावलशतं शतानि दश वाजिनाम् । वराय पाण्डवे तेन पाणिमोचनपर्वणि ॥५६२॥ कृत्वा विवाहकार्याणि कुमारो धरणस्ततः । पाण्डोरवाप्तसत्कारः सम्प्राप्तः स्वपुरं क्रमात् ॥५६३।। अथो कमद्वती नाम देवकक्षितिपात्मजा । विदुषा विदुरेणापि प्रेमतः पर्यणीयत ॥५६४॥ माद्रीति मद्रराजस्य सुतां सर्वगुणान्विताम् । राज्यवृद्धोपदेशेन पुनः पाण्डुरुपायत ॥५६५॥ भीष्मे च धृतराष्ट्रे च भक्तिः पाण्डोरनुत्तरा । नित्यमभ्युदयाशंसि मनस्तस्मिंस्तयोरपि ॥५६६।। अथ पालयतः पाण्डो राज्यं निर्जितशात्रवम् । अभ्याजगाम सुरभिः पुष्पैस्तमिव सेवितुम् ॥५६७।। रसालस्निग्धकण्ठीभिः पिकाभिः पञ्चमच्छलात् । प्रावेशिकी वसन्तस्य ध्रुवा ध्रुवमगीयत ॥५६८॥ पान्थनिर्मन्थनियूंढगाढप्रौढिर्वने वने । मल्ली भल्लीव भाति स्म स्मरभिल्लस्य भासुरा ॥५६९॥ ववौ विचित्रवीर्यस्य सुतानामधिमानसम् । कुसुमायुधजागर्यादक्षिणो दक्षिणानिलः ।।५७०।। कदाचिन्मदनादेशात्ते त्रयोऽपि प्रियासखाः । दिनानि निन्युः स्वच्छन्दं दोलान्दोलनकेलिभिः ॥५७१॥ प्रेवाप्रेडोलनप्रेडद्भयोर्मिभ्यो मुहुर्मुहुः । प्रियाभ्यस्ते लभन्ते स्म गाढालिङ्गनकौतुकम् ॥५२॥ प्रेवासुखप्रकर्षस्य न तृप्यन्ति स्म तत्प्रियाः ।
समं प्रियतमैस्तादृक्सङ्गमो हि कुतोऽन्यथा ॥५७३।। १. प्रौढिः-महत्ता । २. कामजागरणेन । ३. प्रेढाया आन्दोलनेन स्पृशन्तः भयोर्मयः यासां ताभ्यः ।
15
20
25