________________
[४७
प्रथमः सर्गः । पाण्डोः क्रीडा ॥]
प्रेयसीभिः समं ताभिः काननेषु कदाचन । स्वैरं ते विहरन्ते स्म स्मरादेशवशंवदाः ॥५७४॥ चम्पकोत्तंसविधिना मल्लीधम्मिल्लबन्धनैः । ते स्वयं रचयाञ्चक्रुः प्रेयसीनां प्रसाधनम् ॥५७५।। मालाकारोपनीतेषु पुष्पाकल्पेष्वनेकशः । तासां दूरमनास्थाऽभूत् न हि ते प्रियकर्तृकाः ॥५७६॥ उत्फुल्लमल्लीनिष्पन्नपुष्पाऽऽभरणशालिनः । ते भृशं बिभरामासुर्मधोमूर्तिमतः श्रियम् ॥५७७॥ श्रान्ता वनविहारेण जलकेलिचिकीर्षया । क्रीडावापीषु रम्यासु तेऽवतेरुः प्रियान्विताः ॥५७८॥ हतास्तोयेन कान्तैस्ताः प्रमोदेन प्रपेदिरे । अहतास्तु विषादेन विपरीतो हि मन्मथः ॥५७९।। सार्धं प्रियाभिरभ्यस्तविलासायुधशासनैः । चन्द्रिका चन्द्रशालासु वासन्ती तैरसेव्यत ॥५८०॥ मधोरतिक्रमे कामं जलार्द्रा चन्द्रचन्दनैः ।। अलभ्यन्त तदभ्यर्णसेवावसरवासराः ॥५८१॥ सेकातिरेकसान्द्राणि मध्ये कदलिकाननम् । निकामं कायमानानि कामिभिस्तैः सिषेविरे ॥५८२॥ प्रावृषि प्रेयसीवर्ग संसर्गप्रीतचेतसाम् । बभूवुः केकिनां केकास्तेषां हर्षेकहेतवः ॥५८३॥ उज्जृम्भितैर्धमद्धृङ्गनिकरैर्मकरन्दिभिः । प्रेयसीभूषयामासुस्ते कदम्बकदम्बकैः ॥५८४॥ मिलत्परिमलश्रीषु मालतीषु प्रियासु च । भृङ्गयूनां च तेषां च पर्याप्तं भोगसम्पदा ॥५८५॥ हित्वा मनोहरान्हारान्दूरतस्ता मृगीदृशः । पर्यधुर्ग्रथिता नाथैः शारदेन्दीवरस्रजः ॥५८६।।
१. तृणगृहाणि । २. ध्वनिः । ३. कदम्बपुष्पसमूहै । ४. शारदकमलमालाः ।