________________
[१६१
चतुर्थः सर्गः । नारदकृत मर्यादा ॥] .
वत्सौ ! किमिदमारब्धं मलीमसकुलोचितम् । कलहायेत नान्योऽपि वेश्यार्थे किमु बान्धवौ ? ॥४५३॥ स्वल्पाऽप्युज्जृम्भते यासु न प्रेमसलिलार्द्रता । सुखशाखिप्ररोहोऽस्तु कस्तास्वद्रिशिलास्विव ? ॥४५४॥ विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥४५५॥ यासां काऽप्यार्द्रता तावद्यावद्दानाम्बुवृष्टयः । वेश्यासु मरुदेश्यासु तासु रज्येत कः सुधी: ? ॥४५६॥ निर्धनत्वादिपुष्पस्य नरकादिफलस्य च । मूलं वेश्यैव जानीतं महाव्यसनशाखिनः ॥४५७॥ नित्यमित्यादिभिर्वाक्यैर्भूभृता बोधितावपि । तौ नितान्तमयुध्येतामत्यन्तोत्सिक्तमत्सरौ ॥४५८॥ तयोः संरब्धयोरेवं द्रष्टुं मृत्युमनीश्वरः । विषमं विषमास्वाद्य परलोकं ययौ नृपः ॥४५९॥ पत्युर्विपत्तिशोकेन विक्लवे ते अपि द्रुतम् । विपेदाते तथैवाभिनन्दिता-शिखिनन्दिते ॥४६०॥ बद्धानुरागावत्यन्तं तस्यां तदपि निस्त्रपौ । मिथः क्रोधोद्धतौ युद्ध्वा मृत्युं तावप्यवापतुः ॥४६१॥ इत्थं कुटुम्बसंहारः स्त्रीनिमित्तोऽभवत्पुरा । अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥४६२॥ वत्सास्तद्वो रिरंसूनामेकामेव मृगीदृशम् । क्षेमं खलु न पश्यामि तत एवागतोऽस्म्यहम् ॥४६३।। तत्सर्वैरपि युष्माभिरात्मनः शिवतातिभिः । अनेन समयेनैव वर्तितव्यमहर्दिवम् ॥४६४॥ यदा युष्माकमेकस्य द्रौपदीवासवेश्मनि । कार्यतोऽपि तदाऽन्येन न गन्तव्यं कथञ्चन ॥४६५॥
25
१. 'जानीत' जानीहि' इतिप्रत्यन्तर० । २. कुपितयोः । ३. कमलनेत्राः स्त्रियः । ४. मङ्गलश्रेणिभिः । ५. प्रतिज्ञया ।