SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 10 १६०] [पाण्डवचरित्रमहाकाव्यम् । नारदेण कथितः पाण्डवानाम् दृष्टान्तः ॥ अस्ति रत्नपुरं नाम पुरं भरतभूषणम् । न यत्रार्थिजनाभावात् कोऽपि त्यागीति विश्रुतः ॥४४०॥ तत्र श्रीषेण इत्यासीद्दासीभूतरिपुर्नृपः । न्यायविक्रमयोर्येन धर्मः संधिकरः कृतः ॥४४१॥ तस्याभिनन्दितेत्याद्या द्वितीया शिखिनन्दिता । प्रिये बभूवतुः प्रीति-रती इव मनोभुवः ॥४४२॥ सतीललाम सूते स्म नन्दनावभिनन्दिता । जगदुद्द्योतनौ प्राची सूर्याचन्द्रमसाविव ॥४४३॥ इन्दुषेण इतीन्दुश्रीराद्योऽभून्नयनोत्सवः । स्मरलीलालताकन्दो बिन्दुषेणस्ततोऽपरः ॥४४४॥ कुमारयोस्तयोः शङ्के शास्त्रस्पर्धाऽनुबन्धतः । शस्त्रमप्यभवत्सर्वजगतो मात्रयाधिकम् ॥४४५॥ क्रमान्मदसरस्तीरसान्द्रदुर्विनयद्रुमम् । तौ स्मरानेकपक्रीडावनं यौवनमीयतुः ॥४४६।। गुरुस्ताभ्यां गुणारामराजिनी राजकन्यकाः । अनेकरसपीयूषवाहिनीरुदवाहयत् ॥४४७॥ तस्मिन्नेव पुरे सर्वकलानां पारदृश्वरी । गणिकाऽनङ्गसेनेति गुणानां जन्मभूरभूत् ॥४४८॥ तस्यां लावण्यपीयूषसरस्यां रागिणां दृशः । मज्जन्त्यः प्राप्य वक्षोजकुम्भौ प्रीतिं ययुः पराम् ॥४४९।। यूनां तदीयवैदग्धवागुरापतितं मनः । स्वच्छन्दमदनव्याधविद्धं न पदमप्यगात् ॥४५०॥ द्वावप्युर्वीपतेः पुत्रौ तस्यामासक्तमानसौ । तौ मिथः कलहायेतां करिण्यां करिणाविव ॥४५१॥ कुर्वाणौ कलहं नित्यमत्यन्तोत्रासितत्रपौ । खेदादन्येधुराहूय तौ महीपतिरन्वशात् ॥४५२॥ 15 20 25 १. दाता । २. अनेकपः हस्ती ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy