SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [१६५ पञ्चमः सर्गः । प्रार्थनाभङ्गे वनवासगमणम् ॥] स वीरग्रामणीर्बाणै रणे निर्जित्य तस्करान् । प्रीत्याऽभिनन्दितः पौरैः पुरस्कृत्याऽऽनिनाय गाः ॥२४॥ विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः । गोपैरेत्य वृतः प्रीत्या नरो नारायणोपमः ॥२५॥ पार्थस्येव यशः साक्षात् क्षरन्त्यः क्षीरमुज्ज्वलम् । स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥२६॥ कश्चिदभ्येत्य बीभत्सोरादेशादथ पार्थिवम् । कुन्ती-युधिष्ठिरप्रष्ठकुटुम्बोपेतमभ्यधात् ॥२७॥ दिष्ट्या त्वं वर्धसे देव ! भुजैः पार्थस्य यैस्तव । पुरजीवधनत्राणात् कीर्तयः सुरभीकृताः ॥२८॥ पुरद्वारि स्थितो मूले सहकारमहीरुहः । किन्तु विज्ञापयत्येवं देव ! त्वां कपिकेतनः ॥२९॥ अभिद्यत मुनेरद्य प्रजार्थे समयो मया ।। विवेचयन्ति नो किञ्चित् कुरुवंश्या हि तत्कृते ॥३०॥ करिष्ये तीर्थयात्रां तद्वने द्वादशहायनीम् । ताः प्रमाणीभवन्त्वद्य गरीयस्यो मुनेर्गिरः ॥३१॥ तन्मे तीर्थाद्रिकान्तारविहाराय प्रसीदत ।। अविघ्नं च करिष्यन्ति युष्मत्पादाः स्थिता हृदि ॥३२॥ तामाकर्ण्य गिरं दुःखजननीमवनीपतिः ।। सपरीवार एव द्राग्जगामोपकपिध्वजम् ॥३३॥ स्वेदमेदस्विनिःश्वासः करे धृत्वा किरीटिनम् । सोऽन्वशात्किं त्वयाऽऽरब्धं वत्स ! विश्वैकवत्सल ! ॥३४॥ नवे वयसि कोऽयं ते तीर्थारण्यमनोरथः ? । सुतोपहितभारा हि कुरवो वनवासिनः ॥३५॥ तदस्मत्कृत्यमेवैतन्नैव त्वं कर्तुमर्हसि । भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥३६॥ 25 १. पमा, पमम् इति प्रतिपाठाः । २. मुख्यः । ३. अकथयत् । ४. दमनयोग्यो वत्सतरः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy